पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरो चरमाणे- स्वताः ॥ १७॥ सिंहरविकमोः पट् च अंशोनाः सप्त शे- •ययोः ॥ नित्यं मानमिदं प्रोक्तं मेषादुदयराशिजम् ॥१ व्याक्रांतात्तथा प्रोक्ता एकद्वित्रिचतुर्घटी ॥ मानानि मेष- तः सिंहाच्यापादकोड्यात्ततः ॥ १९ ॥ दशवर्गाधिपाश्चि- त्याः प्रोकाचेंदुनवांशकाः ॥ अन्यत्र कीर्तिताः प्रश्ने नष्ट- द्रव्यविनिश्चये ॥ २० ॥ श्रीमान् रिक्तश्च मूर्खश्च कुशलो टीका ! ॥ १६ ॥ १७ ॥१८॥ अथ प्रकारांतरमाह व्याक्रांतादितिद्वाभ्याम् । स्या- क्रांतात अर्कोदयाद रविसहितात् उदयलमादित्यर्थः लममानानि मेषात् चतुर्णां सिंहाचतुर्णां चापाश्चतुणी क्रमात एकाद्वेत्रिचतुर्घटिमानं प्रकारांवरेण योध्यम् तत्र दशवर्गांधियाः तत्तळमोक्तमानेषु विमाजनीयाः तथा- शकाः चंद्रराशिनवांशकाच विभाजनीयाः तत्प्रयोजनमाइ नद्रव्यविनिश्व- ये नष्द्रव्यस्य विनिश्चयः निर्णयः यस्मिन तथा मश्ने प्रश्न विचारे एते हेड- नवांशकाः अन्यत्र कीर्तिताः अन्यमतोक्ता इति ॥ १९ ॥ २० ॥ अथ दश वर्गादिषु फलान्याइ श्रीमानित्यादि सार्धचत्वारिंशच्छोकपर्यंतम् । श्रीमान् १. रिक्त: २, मूर्खः ३, कुशलः ४. वंचन:५६, स्त्रीसतः ७, वेदवित् ८, धीरः ९, मंदाग्निः १०, तीव्ररोषणः अतिकोपी १९. मूलरोगी मूले मूल- स्थाने यो रोगः सोऽस्यास्तीति तथा १२, पिशुनः दुर्जनः १३. सदानरः सर्वकाले भ्रमणशीलः १४, शुचिः १५. सेवाकरः दासः १६. सुमाषी पटुवा क् १७. धनवान् १८. लोभसंयुतः १९. विद्यया प्रख्यातः प्रसिद्धः २०, मीरुल २९. बुद्धिश्रीमान् बुद्धया श्रीमान् २२, श्रीमान् २३. सुशीलकः २४, पर दारतः २५, श्रीमान् २६, सुशील: २७, बलवानू २८, गुणी २९ अध्य भाषा । उधमान का ॥ १६ ॥ १७ ॥ १८ ॥ अब प्रकारांतर कहते हैं. उदयरों में बसे ४, सिंहसे ४, चमसे ४. यह बारह राशि में एक दोन तीन चार घटिका क मसे काळप्रमाण जानना. दशवर्गका और चंद्रनवांशका चितवन करना नह इसकायोजन है ॥ १९ ॥२०॥ अब दशवर्ग ऊपरसे योग