पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2007 विवर्जितम् ॥ ३२ ॥ अश्यर्मोअदायेषु प्रोकोऽयं विधिर जसा ॥ भावदायेषु सर्वेषु प्रोक्तोयं विक्रुिसमः ॥३३॥ वायगस्य तु सर्वस्य सहग्रस्य दलं भवेत् ॥ सुतधर्ममयो स्न्येशं पादं मृतिसुखस्थयोः ॥ ३४॥ सप्तांशं सप्तमस्थस्य · प्रक्रिया प्रोच्यतंऽधुना ॥ अंशान्परस्परहताउदेनैव वि टीका । अयं विधिः मंजसा उत्तम प्रकारेणेत्यर्थः अष्टवर्गोत्यदायेषु अष्टवर्गसमृद्ध- बायुदयिक प्रोक्तः अयमेव विधिः सर्वेष्वपि भावदायेषु उत्तमः प्रोक्तः इति ॥ ३१ ॥ ३२ ॥ ३३ ॥ अथ मुक्तदाय एव दशासंज्ञको शेयस्तत्रांतर्दशामा- गयाइ दायगस्येत्यादिसपादचतुस्किपर्यंतम् । सर्वस्य दायमस्य दाएं समयतीति तस्य दायपतेरित्यर्थः सर्वदायसंबंधि दलं अर्थ सदगस्य स हवर्तमानस्य मवेद सहयोऽधविभागी भवतीत्यर्थः । तथा दायपत्तेः सुत- गयो: पंचमनवमस्थयोः ग्रहयोः सर्वदायसंबंधकं व्यंशं तृतीयांशमितो मामो भवति एवं मृतिसुखस्थयोः अष्टमचतुर्थस्थयोः सर्वदायसंबंधि पादं चतुर्थी सदशहभागो भवति तथा सप्तयस्थस्य सर्वदायसंबंधि सप्तांश सप्तमांशांदे- साभवतीति ॥ ३४ ॥ अथोक्तांतदेशानयनमकारमाह | प्रक्रियासाघनरीतिः शोच्यते कथ्यते अंशान् तत्तत्स्थानोक्तान् परस्परहतान् कृत्वा बामतो सुपने- में अग्रिमांकः सर्वांशभागग्रहणे सामुदायिकः सिष्यति तं तेन तेनांकित भाषा । संतयांश कमी करना, यहविधी अष्टकवर्गोत्पन्न आयुदय में जानना और समा वायुवीयभी जानना ॥ ३१ ॥ ३२ ॥ ३३ ॥ अम अंतर्दशा भाव कहते हैं. आ यूयका जो अभिपति है उसका जो दाय है उसका अर्थ भाग दामपतके सत् - जो सहनेवाला यह है वो लेता है और दाबपतिसे पांचवें नबमें जो ग्रह है ने सर्व देते हैं और समय जो हैं वो सर्वदाय शाकाहा