पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरोत्तरभागे- भाजितम् ॥ ३५ ॥ तत्तदेशविभक्त च स्वस्य स्वस्य सम भवेत् ॥ नीचार्धपक्षे सर्वत्र विधिरेष विधीयते ॥ ३६॥ टीका | विभञ्ज्यातं तत्तदंशस्य पृथग्गुणकच्छेदो भवति सप्तांशमागहरणे मूलदायस्य गुणक: तथा सर्वोशच्छेद समुहे सर्वेषामप्यंशानां भाजको ज्ञेयः एवं तत्तदंश- गुण केन संगुण्य सर्वोशगुण कसमुदायेन विभज्यासं तदंशदायफलमुत्पद्यते इतितात्पर्यम् । एष एव विधिः सर्वत्र नीचार्धपक्षे नीचाद्यधनयनविषये वि धीमत इति । अथांतरदशोदाहरणम् । अथ दशापतिश्चंद्रः ततः सकाशालमस्य त्रिकोणस्थितत्वात्पंचमस्थानस्थितत्वेन तृतीयांशभोक्तृत्वं लझस्य सुस्पष्टतरं जातं शुक्र भौमयोचंद्रात्सुखस्थानस्थितत्वा चतुर्थाशभोक्तृत्वं अयोपरिटादुक्त- ग्रहाणां स्थितिप्रकारं तावद्विशदयामः । एते ग्रहाः परस्परं छेदद्दताः कृताचे- जायमाना अंशसंख्या ४८/१६/१२/१२ इति एते मूलदायस्य गुणकाका: संजाताः एते एकीकृताः संतः जायमानसंख्या ८८ इति एपा संख्या मूलद- शांकमागहरा भवति मूलदशांकाश्च १६|१०|४|२४|१२ स्वांशसंख्या ४८ इत्यनेन गुणयित्वा समुदिता संख्या च ८०८७॥१॥२१॥ ३६ इयं संख्यामा गहरेण ८८ इत्यनेन विभाज्य जाता ९/२/७१५१।२३ इदं चंद्रमध्ये चन्द्रान्त- रम् | मूलदशा १६|१०|४|२४|१२ लग्नांशन १६ गुणिता जायमानसंख्या २६९/६|१०|२७|१२ इमां संख्यां मागहरेण ८८ संख्यांकन विभज्य लब्धं ३।०|२२|३७|१ इदं चंद्रमध्ये लक्षांतरम्। मूलदशा १६|१०|४|२४|१२ इयं मृग्वंशेन १२ इत्यनेन मौमांशेन १२ इत्यनेन च गुणिता सती जाता संख्या २०२|१|२२१५० | २४ इयं भागहरेण ८८ संख्यांकन विभाजिता सती जात २|३|१६|५७/५४ इदं चंद्रमध्ये भृगोरंतरम्। भौमस्य चांतरं जातम् एवंसर्ये- भाषा | समस्छेद करके अंशाधिक समूलदशाकू गुणन करना और उसका इकठ्ठा पिंड करके देगी. इसका उदाहरण टीकामें बताया है, और यहां