पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हरति स्वकमा एवं भावेषु सर्वेषु वविध हरण महिमश्या हरण नेत्र कर्तव्यमंशदायेऽष्टवर्गजे ॥ स्वोये च त्रिगुणे प्रोक्तं स्ववर्गे द्विगुणं तथा ॥ ३१ ॥ अविमित्रगृहे सार्व त्र्यंश मित्रगृहे युतम् ॥ अरावध्यारिभावे च व्यं शखंड- टीका । क्षेत्रगतमाहीनिमाह व्यंशेति पादडयेन | शत्रुगस्य शत्रुक्षेत्रवर्तिनः अंगारक भौमं वर्जयित्वा भौमव्यतिरेकेणेत्यर्थः । अन्यो ग्रहः स्वायुदाय व्य शोनं कुर्यात् । अथ शत्रुक्षेत्रमतानामपि सुहगतानां सतां विशेषमाह शाविति सपादार्थेन । शत्रुक्षेत्रगतैः प्रयुक्त शोनमिति स्वकमायुः हलं व्यंशामित्यर्थः तेषांगतानां शत्रुक्षेत्रगतत्वेऽपि मित्रवर्गसन- धेनेत्यर्थः व्यथा इरति नश्यतीत्यर्थः न त्र्यंशामिति । एष षट्मकारकं महा- सुर्हरणमुक्त्वैतद्भायेषु नेत्याह एवमित्यर्धेन । एवमुक्तषट्कारकं इ भावेषु लनादिषु नहि नास्तीत्यर्थः। किंतु ग्रहाणामेवेति भावः ॥ ३० ॥ एष मेव अध्वर्गजेशायुषि मित्रादीनां वृद्धिः शवादीनां हरणं चाहहरणमि- त्यादित्रयस्त्रिंशच्छ्रोकपर्यन्तम् । अष्टकवर्गजे अष्टवर्गसमुद्भधे अंशदाये हरणं सो न कर्तव्यं न कार्य तत्र तु योग एव कार्यः तदेवाह । स्थोचे उबस्थे अहे त्रिसुणं प्रोकं प्राप्तदायः त्रिगुणः कर्तव्यः स्वबर्गे स्वकीयवर्गस्थे संति स्वराशिस्थे सति द्विगुणं कार्ये तथा अधिमित्रगृहे वर्तमानस्य ग्रहस्यायु: साथै अर्धेन सहित कार्य तथा मित्रगृहे स्थितस्य व्यंशयुतम् प्राक्तनदा - शयुक्त कार्यम् । एवं योगमुक्त्वा प्रापि हरणमाह अरो अरिक्षेत्रगे अभ्यरिमावे :. अवस्थितस्य प्राप्तायुरूपं शखंड विवर्जितम् स्वतृतीयांशोनं कर्तव्यम् भाषा | अहाँका जानना भावका नहीं ॥ १ ॥ अष्टकवर्गोत्पल जो अंशदाय है उसका हर- नहीं करना, योग करना, उच्चका ग्रह होबे तो प्राप्त आयुष्य कूं त्रिगुणित करणा स्वराशिक) होये तो हिगुणित करना, अधिभित्रका होवे तो अर्थ अधिका का होने की मांस करवा शत्रुक्षेत्रका होये य