पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुष एकादयायः ११ भावसाघनतस्ततः ॥२६॥ तत्तदृष्टिहतं कृत्वा पचास धनशोधने । सोदये च सराव्हिदावेव न्यायः समीरितः ॥ २७ ॥ स्थानवृद्धिः क्षयः कार्यो द्रेष्काष्पक्ष सराशिकम् । अस्तंगतानामधं स्याद्विना भृगुसुतं शमिम् ॥२८॥ त योर्वेदांशहीनं स्यात्र्यंशोनं शत्रुगस्य तु ॥ अंगारकं वर्ज- यित्वा शत्रुक्षेत्रगतैः ॥ २९ ॥ सुहृहगंगतानां तु तद्बलं टीका | + एवं करणं कदा सराव्हिंदौ राहुयुतचंद्रे सोदये जन्मलयसहिते सति न्यायो रितिः समीस्तिः कथित इति ॥ २६ ॥ २७ ॥ अथ द्रेष्काणवशास्थानवृद्धि- क्षयाबाद स्थानेतिअर्धेन । द्वेष्काणर्क्ष सराशिकं राशिना समानं सराशिक एकराशिक मित्यर्थः । एवं भूतं द्वेष्काण द्रेष्काणराशिÑदेतदुक्तं भवति लग्नं स्वद्रेष्काणे वर्तमानं चेत् भावस्थानफलस्य वृद्धिः स्थान वृद्धि कार्या। अर्थात् ल स्वातिरिक्तान्यद्रेष्काणवर्ति चेत् स्थानस्य क्षयः कार्यः अत्र स्थानवृद्धि- क्षयो आयुर्विषयको ज्ञेयो ॥ २८ ॥ अथास्तंगतग्रहायुर्दायहानिमाह ।। अ स्तमिति सपादार्थेन । अस्तंगतानां ग्रहाणां प्रागीनता युदयस्य अर्थ स्पाद- ६ बाह्यम् तत्र विशेषरा विना भृगुसुतं शनि शुकशनिव्यतिरेकेण अर्थात- योरस्तंगतयोः सतोः वेदांशहीनं चतुर्थांशोनं स्यादिति ॥ २९ ॥ अथ शु- भाषा | माग लेना लब्ध आवे सो मकरादि होने तो धन करना कर्कादि होने तो ऋणक रखा ॥ २६ ॥ २७ ॥ अब द्रेष्काणयोगसे वृद्धि क्षय कहते हैं. स्थानकी और दे काणकी राशि एक होवे तो भावस्थानफलकी वृद्धि जाननी भिन्न होते तो क्षय ज्ञा नना. अस्तंगत प्रहका जो आयुीय होघे उसका अर्थ लेना परंतु शुक्र शनी जो अस्तंगत होने तो चतुर्थीश न्यून करना ॥२८॥ शत्रुक्षेत्रगत जो ग्रह है उसमें .मंगलविना दूसरे ग्रहों का आयुर्दायका तीसरा अंश न्यून करता है. शत्रुक्षेत होका तृतीयांश कमी करमा ऐसा कहा है, परंतु मित्रयाग्रह होने सो अपन अर्थ कमी करना ॥ २९. ऐसा प्रकार से मनुष्यका हरयविधि कक्षा से