पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहत्याराको सेत्तरभागे विधिः स्मृतः ॥ तयोर्दायांतरं दाय: केन्द्रस्य च विधीयते ॥ २४ ॥ सेन्द्रों राहौ दशा राहोरानीता मूलदायवत् ॥ चंद्रायुः पिंडतः शोध्या ताहुकरणं स्मृतम् ॥२५॥ अंश- दायक्रमेणैव तमसोऽन्दाः समीरिताः ॥ तस्मिन्सचंद्रे त. टीका | दीयव्यतिरिक्तायुपाष्टमांश इस्तीति ॥ २३ ॥ तत्र बहवः पापा की बलाधिको हति। अथ च तत्र सौम्यपापेषु सत्सु तयोदयांतरं सौम्यपापयोः दायद्वपस्यांतरं विचरं कृत्वा दायः स्यात् एवं विधिः स्मृतः एवमेव केंद्रस्य पापसहितस्य पापसौम्ययुतस्य च प्रकारो विधीयते संपाद्यत इति ॥ २४ ॥ अथ सचंद्रराव्हायुर्दायमाह सेन्दावित्यादिसार्थेन । सेन्दौ चंद्रयुते राही स- तिमूलदायवत् प्रागुक्तायुर्दायवत् दशा आनीता सा पिंडीकृता चंद्रायु:- पिंडतः चंद्रायुषः पिड गृहीत्या तस्माच्छोच्या वर्जनीया अवशिष्ट राहुकरणं स्मृतं तेन करणेन अंशदायक्रमेणैव प्रागुक्तांशायुयरीत्या एक तमसी राहोरख्या: आयुर्वर्षाणि समीरिताः कथिताः ॥ २५ ॥ अथ लभगवस- द्वराव्हापुर्दायमाह तस्मिन्नितिसार्थेन । तस्मिन्ने सचद्रे चंद्रयुते राहो सति वलझभावसाधनतः तच तलमं च तस्य भावायुयवत् साधनं कृत्वा त- तष्टितं तस्य तस्य राहोचंद्रस्य च दृष्ट्या गुणयित्वा षष्ट्याप्तं पष्टि ६० मा गब्धं धनशोधने धनॠणे प्रायुक्तवत मकरादौ कर्कादौ कल्पनीयामेति । भाषा | ॥ २३ ॥ यहां बहुत पाधी होवे तो जो बलवान् पापी हांवे को आयुष्य हरण करे अथवा पाप शुभ दोनों होचे तो दोनों ग्रहोंका आयुष्यका अंतर करके जो रहे वो अयुष्य जानना ऐसा केन्द्रस्थान मेंभी शुभ पत्याधिक ग्रहांका पूर्वोक्तवत् फळ जानना ॥ २४ ॥ अब सचंद्र राहुका मयुदयविचार कहते हैं. चंद्रयुक्त राहु हो तो पहिले सरीखी दशा लायके चंद्रायुष्यका पिंड करके उसमें शोधन करके जी शेन सो राहुका करण कह्या वो करणसे अंशायुक्रमसे राहुके वर्षादि कह्या १२:५४. अबगत चंद्र शत्रुका आयुर्वाय कहते हैं. लममें सचंद्रराहु हो तो ल यसन करके राहुटोंसे और चंद्रदृष्टीसे गुणन करके सा