पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुभपापो चेरापद्यविधिः स्मृतः ॥२२- देष्टमेष्टमांशेन मावस्याप्यनुपाततः॥ लाषिपेत्तराष्ट्रां पात्रो इसि मृत्युगः ॥ २३॥ बहनवेदली सोम्यापेमे टीका। परमायुषि परमायुये च अपनयेत् बर्जयेत् । एवं कृते स्पष्टदायः स्यात् । अथ च स्वो करे स्वोयभूत वर्तमाने सति स्वमूलत्रिकोणभूतोच वर्तमाने अति सुब्धस्या माक्तरीत्या नयनेन पलधं तस्यार्ध स्वे तथा परमायुषि च बर्जयेत् । तथा क्रूरे मित्रे मित्रक्षेत्रे तलने वा अधिसुहृदि अधि- सत्रभूतलो वर्तमाने सति तु यादोनेन मासुकरीत्या लब्धं चतुर्थाश- नं कृत्वा श्रेषेण अपनायनं पर्जनं कुर्यादिति भोक्तं आचार्येरितिशेष एवं विधिः हरणप्रकार: मावेषु षु वर्तमानकूरहरणप्रकारः तथा वर्गाणां पण्णामपि क्रूरेषु अधिपेषु सत्सु लग्ने कुरामावेऽपि अयं इरमसंस्कारः कथितः । नव शुमपापग्रहद्धमयुत लग्ने किमिति पैदाह शुभपापी व लग्ने विश्तोव- तैमानो चेद पापोदयविधिरेवं कर्तव्यः न मस्येति । ननु लमस्थऋराधिये सवि चेहमवेइली इंतीति अनुवृत्तो न्यायो ग्राह्य इति ॥ २० ॥ २१ ॥ ॥ २२ ॥ अपाष्टमभागे केंद्रमावेषु वा पापयोगे तथा शुभपापमोच हरण मेधिमाह क्रूर इत्यादिचतुर्विंशति लोकपर्यंतम् | अष्टमेष्टममध्ये प्राम्वद्ध व्यस्याभावस्य भाचायुषोऽनुपाततः त्रैराशिकेन संपादिताटमश्शिन करणं. कुर्यात् । तत्र विशेषस्तु मृत्युगोऽष्टमस्यः षापः लयाधिपेतराष्टांशमशागु- भाषा | पष्ट आधुवीय होवे लझमें पापग्रह अपने उदराशिका होने तो या मूलका होगे सो पूर्वोक रीतिसे जो लब्धांक है उसका अर्थ करके परमार और जो करे पापग्रह मित्रराशिका अभिभित्रका होवे तो पूर्वोक्त म्यून करके आयुष्य जानना. यह पापकर मम पापग्रह शुसंग्रहयुक्त लक्ष होवे तो पापमहका विधि करना पापग्रह बहुत होवे कोवान् महसे पूर्वोक विधि करना ॥ २२ ॥ कह तो पति दूसरेका व्यत्यका अ