पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या मासादयः प्रोका बर्तमामान्दयोजने ॥ १९॥ दय समष्टोत्तरशतेर्हतम् ॥ लब्धं थापनयैदाये स्खे तथा परमायुषि ॥ २० ॥ स्वोत्रे मूलत्रिकोणे च लम्धस्वार्थ विवर्जयेत् ॥ मित्रेऽधिसुहृदि प्रोकं पादोनेनापनायनम् ॥ २१ ॥ भावेष्वेवं विधिः प्रोक्तो वर्गाणामधिपेषु च ॥ टीका । सभक्कान् कृत्वा लब्धफलं मासाः एवं शेषं मिशहूणनेन पत्रिगुणनेन दि अंतभागलब्ध क्रमादिनवटी पलादिरूयं स्यात् । अथ लयायुरुदाहरणम् । ल ब्रम् ०१६।३।४२ अत्र राशि मिहायशान् फलीकृत्य जातम् ३६३१४९ गर्द तय २०० विभाजित सहब्धं वर्ष १ शेष १६३।४२ इर्द दादशमिपुं- चितं सज्जातं १९६४।२४ इर्द शत २०० विभाजित सन्धं मा सा शेष १६४१२४ इर्द त्रिंशद्भिर्गुणितं सलब्धं ४९३२ इर्द शतद्वय २०० विभाजित सलब्ध २४ दिवसाः शेष १३२ इदं षष्टि ६० सय ७९२० जातं तच्छतदयविभाजितं विधाय लब्धं ३९ एता घटयः शेषम् १२० इर्द ६० नं कृत्वा जातं ७२०० एतच्छत २०० विभाजित करवा लब्धं ३६ एयानि पलानि स्युः एवं च लवायुर्वेर्षादि ११९|२४|१९|३६ पुतद्वष दिमध्ये लग्नराश्यकसंख्यां योजयेत् । अत्र तु लमराश्य कसंख्यां योज्य जात ११९१२४|१९|३९ एवं जादामति सुधीभिरधिगंतव्यम् ॥ १८ ॥ १५ ॥ अप ऋग्रहसमागमे उक्तायुनिसंस्कारमाह करे इत्यादिद्वाविंशति लोकप- यतस् । ॠरे पापग्रहे लमस्ये सात तमेशादिरूप भावं क्रूरोदयम् रोदयेन्द्र ऋरोदय वर्तमानवां शराशिपरिमितेनांकेन नँ राणितं कृत्वा अष्टोधरशतैः इत १०८ एतेः विभाजितं तेन यब्धं वर्षादि तत् स्वे दाये लग्नदाये तथा भाषा। . होवेवा चंद्रभ होवे तो लमके अंशकूं पटिगुणित करके दो सी से याम लेके लम्ध वर्षादिक जानना ॥ १८ ॥ १९ ॥ लपमें पायग्रह होने शादिरूप भावकूं पापग्रहके वर्तमान नर्वाशसशितुस्य अंकसे मु १८ से माग मा जो वर्षाने ल जाते ही द