पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुदायवर्धने एकादशोऽध्यायः ११ लाभमेव च ॥ मेव व प्रतिभां शांति मंडकोष कार ध्यति ॥१७॥ अस्तंगतानां सर्वेषां दलं दायः स्मृतस्तदा। राशिसंख्यासमाश्याव्दा लप्रेऽब्जे बलवसरम् ॥ १८ ॥ अंशान् लिप्ताहतान कृत्वा खखाक्षिभ्यां समाहताः ॥ शे- टीका । म व्ययादिवर्तमानः पापो मबेचेत् यथा आयुर्हरणमुक्तं तथैव कुटुंबभरणादी- नां पण्ण करणं स्यात् तदित्यं यापो व्ययस्थश्चेत् कुटुंबभरणं करणं नाम क टुंबभरणकर्तास्यादित्यर्थः । एवमत्रे सर्वत्र पापो लामस्थ दृश्चितं तवा सः दशमस्थक्षेत् लामं करिष्यति तथा नवमस्थः मेथ धारणावर्ती बुद्धि प्रतिम मृत्यक्षज्ञानजनकबुद्धिं करिष्यति तथा सः अष्टमस्थः शांतिं तथा सः सप्तम- स्थः मंदक्रोध अल्पक्रोधं करिष्यतीति करणं बोध्यम् ॥ १७ ॥ अथास्तंगत- हाणां दायहरणमाह अस्तमित्यर्धेन। सर्वेषां चंद्रादिशुभपापानां अस्तंग- तानां सतां तदा दायः माप्तायुर्भागः दलं अर्थ अवशिष्टः स्मृत उक्त इति । अय मायुर्दायमाह राशीत्यादिसार्धेन लमायुर्दायेऽस्मिन् लग्ने समस्थाने अने चंद्रे बलवत्तरे सति राशिसंख्य समाः राज्यंकपरिभितवर्षाणि ब्राह्माणि यदि चल बलद्दीनचंद्रः स्यात् बा लग्ने चंद्रो न स्याचेत्तदा तु अंशान् लझराज्यक त्यक्त्वा अंशांकान् लिसाहतान् लिप्ताभिः षष्टिपरिमितांक: इतान् गुणितान् कृत्वा खखाक्षिम्यां शतदयेन समाहताः भाजिताः संतः लब्धाः वर्तमाना- ब्दयोजने राज्यंक मेलने सति समाः स्युः । एवं बलवत्तरचंद्रयुत निर्मल- इयुतल चंद्ररहितलश च सति लग्नायुर्वर्षाणि कथयित्वा प्रकारत्रयेऽपि मासा - द्यानयनमाह। शेषाः अब्दानयनानंतरमवशिष्टांकान् द्वादशगुणितान द्विश भाषा | करणकी बात कहते हैं. पापग्रह १२ घरमें होने सो कुटुंबका पोषणकर्ता होने पापग्रह ११ घरमें होये तो दुबित्त करे. पापग्रह वे घरमें होने सो काम करेगा - पापग्रह ९ घरमें हो तो धारणावती वृद्धि ज्ञानमुद्धि देवे. पापग्रह में होते तो शांति देने ७ घरमें होवे तो योद्धा कोच करे ॥ ७॥ अ कहते हैं. लमस्य चंद्र बलवान होये तो वो राशिसमान वर्ष से - अ ५५