पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ रुसम् ॥ दावहिगुणया सौम्यो लम्बा वापचये समा ॥ १४ ॥ महश्वेली इति समाबे प्रथमो मतः ॥ अंश- महयोगे च डयोः पापे हरत्युत ॥ १५ ॥ सौम्योषि प्राप- वर्गे च स्थितो रिःफादिषट्स चेत् ॥ त्रिषु भावगतानां च पापानां करणं स्मृतम् ॥ १६ ॥ कुटुंबभरणं चापि दुश्चित्तं टीका | १३ ॥ १४ ॥ अथात्रानेकमहयोगे किं कार्यमित्यत्राह बहन इत्पर्धेन । एतङ- कभावसंधिषु एकाहयोगे उक्त अधात्र बहको महाक्षेत्ताई बढी अधिकक्ल- चान्ग्रहः हंति आयुरिको भवति जयात्र समाः सर्वे समजलिनश्चेचत्र प्रय मो ख्याद्यन्यतमः कममासः प्रथमगणनीयो महो हरति हारकः स्यामिति । जय महद्वययोगे विशेषमाइ अंशकमित्यर्थेन । अंशकं एतत् उक्कामुर्हरण अंशकायुर्दायविषयकं अय माग्बहयोगे व्यवस्थामुक्त्वा अत्र मिहयोगे स त्याइ द्वयोः शुमाश्चमयोः योगे समागमे तत्रस्थः पाप एव आयुहेरनि शुभ इति ज्ञेयं उत अपि इति शुभहरणं कषिद्धक्ष्यमाणस्थले स्यादिति व्यनिः ॥ १५ ॥ अथ शुमद्धययोगे विशेषमाह सौम्य इति । सौम्योऽपि शुभग्रहद्धय- योगे सौम्यः शुभः सन्नपि पापवर्गे स्थितश्चेत् रिःफांदिषट्तु व्ययादिषट्स्था नेषु आयुरको भवति एवं भावगतानां व्ययादिषड्माववर्तमानानां पापानां रविक्षीणेन्दुभौमसपापघशनीनां पंचानां मध्ये त्रिषु रविभौमशनिष्वेव करण स्मृतं उक्तं सर्वेष्धिति भावः । अयात्र व्ययादिषयावेषु पापानां करणं माणकलानां उत्पादनमपि स्मृतमिति ॥ १६ ॥ तदेवाह कर्दुनोति । तथा ना- भाषा । का स्पष्ट है ॥ १२ ॥ १३ ॥ १४ ॥ यह संधिगत ग्रह एकका विधि पहिले कहा जो संघिमें बहुत अहाँका समागम होवे तो जो बलवान् हो जो हरण करे और दो ग्रह हो तो पापग्रह आयुष्य हरण करे. शुभग्रह नहीं करे ॥ १५॥शु- दोका योग होवे तो जो पापवर्गमें होवे बारहवें घर आदि छः परमें हो तो आयुष्याहारक होता है और पूर्वोक्त १२/११/१०/९/८/७/ घरमे रवि म अनिका हरण कक्षा है ॥ १६ ॥ अब पूर्व जैसी आयुष्यहरणकी बात नही