पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्दापवर्णमे एकाडशोध्यायः ११ सौम्याः प्रोक्ता लमहादशसंविषु ॥ ११ ॥ पापश्चेत्सकलं इति शुभो दलमथोत्तरम् ॥ लग्नाहादशसंघों व ग्रहान् पापान्विवर्जयेत् ॥ १२ ॥ रायभावे तु भागादीन् दाय- नान् षष्टिभाजितान् ॥ दाये हिने तु सौम्यस्य राशिरेको दल यदि ॥ १३॥ अधिकेनापहृत्तत्तु क्रमाद्राशिं बिना टीका | रममाह मेसिपदार्थेन । अथेति विषयांतरं उत्तरे अनंतरोकायुर्विषयेप्रये पापः पापग्रहश्वेत्सकलं वक्ष्यमाणपरिमितं हरति शुभश्वेलमधं हरतीति यम् ॥ ११ ॥ अथास्य प्रक्रियामाह लमादित्यादिचतुर्दश लोकपर्यतम् । ल- मादारम्य द्वादशसंवौ जात्येकवचनं संधिषु पापान्वर्तमानपापग्रहान चिव- अयेत त्यजेत् सौम्यग्रहेष्वप्येवमेव कुर्यात् शेषान षष्टिमाजितान् कृत्वा ब्६० हरसे फल ज्ञेयं अयं विचारो राशिसत्वे एव. राश्यमावे तु पापमयोः - तिभेदः तदित्य पायस्य रायभावे भागान् अंशादीन् दायप्तांस्तत्तद्ग्रहोक दायगुणितान् कृत्वा षष्टिभाजितां कृत्वा लब्धमंशादि यत् तत्संघो विक् जयेत् ततोऽवशिष्ट आयुर्हरणफल स्यात् शुभग्रहस्य राश्यमावे तु दावे दि नित्रे दायं द्विगुणितं कृत्वा तेन दायान भागान भागकलाविकलाः संयुष्य षटच विभज्य लब्धमंशादि संधौ विवर्जयेत् शिष्टं आयुर्हरणफलं स्पात स जैकञराशिर्वा एकत्र दल वा संधौ आनीतफले वा स्वाद्यदि तर्हि अधिके न्यूनमपत् वर्जितं कृतं आयुर्हरणफलं भवति एवं कमात् राशि बिना कुवं राशिव्यतिरिक्तविषये कृतं केवलदायगुणनेन यापस्य दायद्विगुणया सौम्य स्य च ये लब्धांकाः ते अपचये आयुर्हरणे समाः वर्षाणि बोध्यानि ॥ १२ ॥ भाषा | गत होंका अयुर्हरण भेद कहते हैं. पापग्रह होवे तो ओ मान लिखा है उतना हरण करते हैं शुभग्रह होबे तो अर्थ हानि करते हैं ॥ ११ ॥ लक्षसे बड़ संघितक पापग्रह या शुभग्रह होवे उनोंके अंशाधिक अपने अपने दाम बसे गुणन करके साठसे भाग लेके ओ लम्भ अंशादिक आबे को फर को शेष रहे सो आयुष्यका हरण फळ मया इसमें जो और विशेष कृती है तो की