पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

होत्तरमागे हिजोसम ॥ अथ द्वित्रिचतुःपंचषडंशोनं क्रमादमी ॥१ लाभादिसंस्थिताः खेटा वामतः प्रक्रियां शृणु ॥ इति टीका। अर्थात् अर्धमदशेषयतीत्यर्थः तथा दशमस्थो ग्रहः तृतीयांशोनमायुः करो- ति तथा नवमस्थो ग्रहः चतुर्थीशोनमवशेषयति तथाटमभावस्थः पंचमांशो- नमवशेषयति तथा सप्तमभावस्थः षडंशोनमवशेषयति इति बोध्यम् । एवं वामतः विलोमतः लाभमाबात् उक्त प्रक्रियां श्रृणु जानीहीत्यर्थः । इयं प्र क्रिया पापग्रह विषय एव | शुभग्रहविषये तु सौम्या शुभग्रहास्तु प्रोक्तार्ध उ का मितसंख्यांशमायुर्हरन्ति । अथायुर्दायान्युदाहरणम् । अंशायुभकार्य- हानिः रविः एकादशस्थाने वर्तमानः अत एवं प्राप्तमायुः १३/८/११५२१४० अर्घहानिः ६।१०।०५६।२० पुनः भौमो व्ययस्थाने स्थितः अतः स सर्वायु हानिकरः अत एव मौमस्यायुः १८|७|१|५३।५२ अत्र च भौमस्यायुरभावः ननग10 शनिदेशमस्थानस्थः अतस्तस्यायुः ११९५१२३/२० तस्य तृती- यांशश्च ३।९१२७॥४७ अयं यथागतायुष ऊनीकृतचेत् ७७|२५|३३ एवं जा तम् परं गुरुबुधभृग्वादीनां अशुभग्रहाः संयुक्ताः अतोहानिसंस्कारः चंद्रो नवम स्थः अतस्तस्य प्रासमायुः १९/३/०१४|४८ अस्याष्टमांश: २१४|२६|२०| ३६ अयं यथागतायुषो हीनः कृतदुरितं १६/१०/४|२४|१२ इदं चंद्रायः स्पष्टं एवं पिंडाद्यायुनिसंस्कारो बोद्धव्यः ॥१०॥ अथ भावसंधिगत महापू - भाषा । युष्यका हरण करता है, ग्यारहवें घरमें ग्रह होवे तो अर्धे आयुष्य हरण करता है दसवें वरमें ग्रह होवे तो आयुष्यका तृतीय भाग हरण करता है. नव घरमें ग्रह हो- वे वो आयुष्यका चतुर्थाश हरण करता है. आठवें घर | में ग्रह होवे यो आयुष्यका पांचवां भाग हरण करता है, ७ वें वरमें ग्रह होदे तो आयुष्यका छठा अंश हरण, करता है यह पापग्रहकी रीति कही शुभग्रह होबे ती ०४० १४२६२ उच्च संख्या आयुष्यका अर्थ भाग हरण करते हैं और २०१२ • ४२२ ५६२४ आयुष्य त्याने रीति आगे अठरहोगे॥१०॥अधि 10:0 ३४४६१ स्पष्त्रायुष्यम्. सू.च. बाइ-गु. शु.श." लक्ष्यो 175. ५१७ 1 M viel 4