पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आइरमियन एसोन्याय १९ FAX सबै प्रोः कलयुगे ॥ ७॥ दायानां हरणं वक्ष्ये युव मुनिपुंगव ॥ आयुये तु हरणं षड़वि संत्रकीते ॥ व्ययादिहरणं पूर्वमस्तारिहरणे तथा ॥ क्रूरोदयस्थहरणं चंद्रयुक्ततमस्तथा ॥ ९ ॥ पापो व्ययस्थो हरति सर्वदाय टीका । को आयुरघधिमाह | सर्वे नराः कलौ युगे शतायुर्योगहीनाः शतदर्भयारे- मितायुर्योगादल्पायुषो ज्ञेया इति ॥ ६ ॥ ७ ॥ अथोक्तदायहरणं वक्तं प्रति- जानी दायाना मित्यर्थेन । हे मुनिपुंगव मैत्रेय ! दायानां पूर्वेकथितानां विधानामपिहरणं हास वक्ष्ये तच्छृणुष्वेत्यन्वयः सदेवाह आयुरित्यादि- सार्थनममोकपर्यंतम् । अस्मिनायुये हरणं न्हासस्तृषडूविधं वक्ष्यमाणं ट्रकारकं संगकीर्त्यते कथ्यते व्ययादिहरणं व्ययादिसतमानं वामसारे व व्याकरीत्या हरणं पूर्व प्रथम १ अस्तारिहरणे अस्मत २ अर स्त्रहरणं ऋरोदयस्थहरणं लागतापहरणमित्यर्थः ४ चंद्रयुक्तभोग हरणं सधंद्रराहुरण ५ व्ययस्थः पापस्तु दे द्विजोत्तम! सर्वदायं हरति ६ एवं- इविधं भवति ॥ ८ ॥९॥ अथ प्रथममकारोक्तव्ययादिहरणप्रकारमा पापो व्यय- स्व. इत्यादिपादोनैकादशोकपर्यंत पापः पापग्रह व्यवस्था द्वादशस् सर्वदाय हे द्विजोत्तम ! हरति नाशयति अथेति येऽवशिष्टा लामादयः पंच तंत्र कर्तव्यविशेषसूचना तदेवाह लामादिसंस्थिताः एकादशभाषादिक्य आवपर्यन्तं वर्तमानाः ग्राः वामतः विलोमतः क्रमेण द्विजियतु पंचपडेशो नं आयु: कुवेंन्तिः एतदुक्त भषति लाभस्थो ग्रहः दयशोनमायुरनि भाषा | योगाय नहीं बने तब गुणितायु जाभन्दा ॥ ६ ॥७॥ अय पूर्वोक्त जो आयुष्य दि खाया है उसमें शनि कितनी करना सो कहते हैं. उसके छ भेद है. उसमें पहि हानिका पहिला भेद बारहवें घरसे सांतवे घरतक बाम मासे अस्तंगत महा शुक्षेत्रगत महमा हरण ३ कुरोदयस्य अहका हरण ४ चंद्रसहित रह- का हर ५ बारहवें भरा बापग्रहका हरण ऐसे मा चिना हरण करता है सो कहते हैं इस भेद है ॥८॥९॥ अजय होने दो संपूर्ण