पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C. केन्द्रादिस्थाः शतं दधुर्नवाष्टादींश्च दिग्गुणान ॥ मिश्र संयुज्य दलिता अनुपातेन बस्सराः ॥ ६ ॥ शत्रुनीचस- मांशेषु दिग्विधेषु न चेत् स्थिताः ॥ शतायुर्योगहीनास्तु टीका। सप्तमकेन्द्रस्थगुरोः उक्तस्थानगतयोर्बुधयोः सतोः अष्टयुक्का अशीतिः आयुर्मानं तथा दशमकेंद्रस्थगुरोः उक्तस्थानस्थ बुधशुक्रयोगे एकोतरतः अ- शीतिः एकाशीति ८१ रित्यर्थः आयुर्माने संख्या प्रदिष्टेति ॥ ५ ॥ केन्द्रादी विश्लोकद्धयेन पुनर्योगांतरमाह । केन्द्रादिरयाः सर्वे महाः केन्द्रादिस्याः के. द्राणि आरीन येषां तानि पणफराणि आयोक्लिमानि व ते स्क्विामेत् कमात् यतं १०० नवदिग्णान् ९० अष्टो दिग्गुणान् ८० आयुर्ददति । ननु स्थानत्रये स्थानये व ग्रहाणां मिश्रीभावे कियत्परिमाण कमायुरितिषे वाह । मिश्र संयुज्य योगद्यमिश्रणे दलं अनुपातेन अर्थात् योगनयमिश्रणे त्र्यं संयुज्य अनुपातेन तृतीयांशायुर्दायमान बोयं एवं दशयोगजन्यमाधु- मोनं कथितं तत्र विशेषविचारमाह शम्वितिद्वाभ्याम् । दिग्विधेषु दशमका- रेड ते दश प्रकारास्तु तृतीयलोके १०८/९० द्विविधाः, चतुर्थ लोके ९० / ९६ द्विविधाः पंचमलोके ७६।८८।८१ त्रिविधाः षष्ठलाके केन्द्रपयपरापोक्किम- योगोवा: १००/९०१८० एतेषु दशविधेषु महा: शहीच समशिष शत्रु- मनीचस्थानोदासीनक्षेत्राणां ये अंशा नवमांशास्तेषुन स्थिता न वर्तमाना क्सविधायुर्मानं उक्तन्त्रमनवांशे वर्तमानाः गंगो ज्ञातव्य इति । अय भाषा । शुक्र, हो तो ८८ वर्षका आयुष्य जानना, अथवा लग्नसे दसवें गुरु होबे, गुरु- से ५ वे और शुक्र हो तो ८१ वर्षका आयुष्य जानना ॥५॥ अय केंद्रादि आयुष्य कहते हैं. सब मह केंद्रस्थानमें होते तो सौ वर्ष:का आयुष्य सब ग्रह पणकर में होने तो १० वर्षका आयुष्य, सब यह आपोम में हो तो वर्षका आवृष्य जानना और दोनों स्थानों में यह होवे तो दोनोंकाय करके माम लेना, तीनों स्थानमै ग्रह होवे सो तीनोंका योग करकेतृतीयांश जानना और नीव तथा नवाशादि सब तरहले दशविण जो