पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुविक एकादशोपाम १९ तृतीये न च मृत्युसंस्थाः ॥ अष्टोसरं जीवति वर्षमायुर्जरो गुणाच्यो नवतिः सुशीलः ॥ ३ ॥ ख्ने गुरो दैत्यगुरौ च तथे दुवे सुते षष्टगते च सूर्ये ॥ स्थानं व शत्रोभ्य ऋतं च हित्वा खन्ये स्थिताश्चेन्नयतिथ्च षट् च ॥ ४ ॥ सुखा- दिकेंद्रेषु गुरुः स्थितश्चेत्तत्पंचमे शेतु भृगौ तु षष्ठे॥ षड्डु- सरा सप्ततिरष्टयुक्ता त्वशीतिरेकोत्तरतः प्रदिष्टा ॥ ५ ॥ टीका | अथवा पापाः पापमहा षष्ठे तृतीये मावे स्थिताः तदा मृत्युसंस्थाः अष्टमस्याः केपि महा न वेत् नरः सः सृशीलः सुस्वभावः गुणाढ्यः सुगुजः सन् क्रमेण अष्टोत्तरं वर्षम् जात्येकवचन क्रियाविशेषण या प्रथमयोगे नवतिः ९० द्वितीय क्रमाजीयति इति ॥ ३ ॥ अथ पुनर्योगांतरमाइलोदि । खो रौ सति चतुर्थे दैत्यगुरो सति सुते पंचमभावे बुधे सति पष्ठगते सूर्ये च सति नवतिः नवति ९० वर्षाणि आयु: स्यात् अन्ये गुरुशकबुधरविरहिताः चंद्र- मोमशनय इत्यर्थः शत्रो स्थानं स्वशत्रुक्षेत्रं मृतिमष्टमभायं च हित्वा अन्य स्थानपर्तिनश्चेव तत् ९६ आयुर्मानंबोध्यम् ॥ ४ ॥ अथ गुरुशुमोना- युर्मानमाह सुखादीति | सुखादिकेन्द्रेषु यदर्थसहमदशमभावेषु याव्यति रिकेत्यर्थः लमस्वगुरुयोगफलस्प पूर्वठोके कथितत्वादितिभावः गुरु स्थित तर्हि तस्मात्पंचमगो बुधः तस्मादुरोः षो मृयुश्व यदि स्वाचाई क्रमात् चतुर्भकेन्द्रस्थगुरोः षदुत्तरासप्ततिः षट्सप्ततिः ७६ आयुर्मानं तथा भाषा | छठे तीसरे होते आठवें में कोई न होवे तो १० वर्षका आयुष्य जानना और शील सुस्वमात्र गुणसंपञ्च होवे ॥ ३ ॥ और लभमें गुरु, चौथे घरमें शुक्र, पांचवें घरमें बुध, छठे घरमें सूर्य, होघे तो ९० वर्षका आयुर्मान जानना और चंद्र, मंगल, शनि, यह तीन यह अपनी अपनी शत्रुराशिकू और अष्टम भावकू छोड़के बाकी कोईमी स्थान में होवे तो ९६ वर्षका आयुष्य जानना # 1 अपवा क असे चौथे स्में गुरु होघे, गुस्से पांचवे घरमें बुध, शुक पका: आयुष्य जानना, अपक्ष प्रसे सातवें वस्ने गुरु होने से