पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोचरमागे- आराकी वकिणो मृत्युश्यान्योन्यभवनस्थितौ । वेदम- षयमृत्युरिः फस्थाः क्षीणेन्दूपत्तिपाष्टः ॥ १॥ अष्टमस्था महाः सर्वे पापदृष्टियुतास्तु वा ॥ भौममंदर्क्षमाश्चेत्तु शुभ- दृष्टिविवर्जिताः ॥ २ ॥ केन्द्रत्रिकोणे च शुभाब्य पापाः षष्ठे टीका। अथैकादश केऽध्याये न्हासवृद्धिविधि मुनिः ॥ उक्तायुर्दा यविषये तद्योगा- घाइ विस्तरात्||१|| अय भगवान् पराशरः एकादशाऽध्याये प्रामुक्तायुनि- तद्बृद्धिमारकयोगायुगादिविषमानुपदिशति तत्रादौ मारयोगमाह आरे- त्यादिलोकद्वयेन । आराक ओमशनी वक्रिण संतों अन्योन्यमवनस्थिताः अन्योन्ययोः परस्पस्योः भवनवर्तमानी चेन्मृत्युः मृत्युकारकयोगो शेषः । कोणेन्दुत्पत्तिपाटयाः क्षीणेन्दुः कृष्णदशम्यादिशुक्लपंचम्यंत वर्तमानचंद्रः, उत्पतियः सर्जन्मनस्याधिपतिः, अष्टपो लज्ञादष्टममावेशव, एते त्रयः, वेश्मषण्मृत्युरिष्फस्याः लग्नाचतुर्थषष्टाष्टमद्वादशस्थानगताः मृत्युकारकाः । वा अथवा अष्टमस्थाः सर्वेऽपि मृत्युकारकाः । वा सर्वे महास्तु मोममंदक्षंगा भेषवृश्चिकमकरकुंमसंस्थाः शुमदृष्टिविवर्जिताः शुभग्रहदृष्टिरहिताः संतः पा- पटियुताः स्युस्तदाऽपि भारकयोगोज्ञेयः इति ॥ १ ॥ २ ॥ अथायुर्योगमाइ केन्द्रेति । शुभाः शुभग्रहाः केन्द्रविकोणे ४/७/१०/५/९ स्थाने वर्तमानाः भाषा । जानना ॥ २२ || ऐसा स्थानादिक ऋमसे छः प्रकारका आयुर्दायभेद कार ॥२३॥ इति श्रीबृ० माघाटी • दशमंऽध्यायः ॥ १० ॥ अब मृत्युकारक योग कहते हैं. मंगल शनी वक्री होवे, परस्पर स्थान में बैठे होये, सो मृत्युकारक योग जानना. क्षीण चंद्र, जन्मलभपति, अष्टम भावेश यह तीनों ग्रह म सं४|५|८|१२ स्थानों में होवे तो मृत्युकारक योग जाममा अथवा अष्टम घरमें सम्म मृत्युकारक जानना, अथवा सम ग्रह मेव वृद्धिक मकर कुंमराशियों में बैठे होगे और की दृष्टि न होने पापहृष्टि होये तो मारकयोग जानना ॥ १ ॥२॥ अयः आयु- योग कहते हैं. झुम यह केन्द्र त्रिकोण होबे तो १८ वर्षका आयुष्य