पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'स्वेत स्वेन क्लेन च ॥ २१ ॥ विभजेवलयोमेन सामानां डाय एव सः ॥ अथ त्रांशर्क्षदायेन वगैशाना बलेन तू ॥ २२ ॥ स्थानाद्यैश्च समुद्रतः षडूविधो दाय उच्यते ॥ २३ ॥ इति श्रीमहृहत्पाराशरहोराशास्त्रे आयुर्दायक- भने दशमोऽध्यायः ॥ १० ॥ टीका | सुनिपुंगव ! मैत्रेय ! भावानामायुय संमवक्ष्यामि कवयिष्यामि तं मृणु- परभं आयुः प्रागुक्तसप्तान्यतमविवक्षित आयुगृहीत्वा स्वेन स्वेन चिक- क्षितमानक्लेन इस्मा बलयोगेन सर्वभाववलसमूहेन विभजेद तेन यचर्य वर्षादि स एष मावानां दायो ज्ञेय इति ॥ २९ ॥ अथ प्रकारांतरेख भाग- दयिमा अस्पन । अथवेति प्रकारांतरचनय | नवांशऋशदस्पेन पर मायुदय हत्वा वर्गेशानां पड्वर्गपतीनां वलेन भजेद कम्णं वर्षादि यावा. पुदीप इति ॥ २२ ॥ एवमवसरमेदेन द्वात्रिंशद्विधोपि मुख्यतया भविभ एवेत्याइ स्थानाधरित्यर्थेन । स्थानायैः स्थानशब्देन भावो ते भावदा- यः १. नक्षत्रदायः २. नवांशदायः ३, अष्टकवर्गदायः ४, अंशदायः ५. येँ- उघदायश्चेति षट्कारैः समुहूतः दायः अनेकविथोपि पवित्र एव पद्म- कारांतरगत एवेति उच्यते कथ्यते इति ॥ २३ ॥ एवं दशमकेया कृता टीका यथामति ॥ श्रीकृष्णमीतये सा तु संशोभ्येष मनीषिभिः ॥ १ ॥ इति श्रीमह● शास्त्रे श्रीमइभ्य इन्वय वेदशास्त्राद्यनवद्यविद्यावियोतितदशदि- इमंडलजटाशंकरसूनुज्योतिर्विच्छ्रीधरेण विरचितसुचोटी आयुर्दापकाने दशमोऽध्यायः ॥ १० ॥ J भाषा । ईप कहता हूं. पूर्वोक्त सात आयुष्य में कोईभी चेक आयुर्वाय लेके अपने अपने सम्बयल गुणन करके सर्व भावनलसमूहसे भाग लेना लब्जो वर्षादि आये क आयुदय जस्ता प्रकारासरले भाषायुदय कहते हैं. पण करके पतियों म ६४.