पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्युः स्वामिनो यत्सराः क्रमात् ॥ १७ ॥ पंडाशाः सप्त यो नृपा एकोनविंशतिः ॥ अत्याष्टः सप्त व भरखा स नीचेऽर्धमुच्यते ॥ १८ ॥ अस्मिंस्तु हरणं तस्मात्पूर्वस्ि स्तु इयं हितम् ॥ अनयोः पापदायादावते स्युरपमृत्यवः ॥ १९ ॥ द्वात्रिंशद्भेदभिन्नोयमायुषो निर्णयः कृतः ॥ लोकयात्रापरिज्ञानहेतवे दायनिर्णयः ॥ २० ॥ भावानां संप्रवक्ष्यामि शृणुष्व मुनिपुंगव | आयुश्य परमं इला टीका । स्मिन्नक्षत्रेशसमूहे उच्चे सति ज्ञेयानि अस्मिन्नक्षत्रेशसमूहे नीचे सति तु तस्मा पूर्वोकांकजातात् अर्ध हरणं नाश उच्यते नाशः कार्य इत्यर्थः । अयोकेड सशस्वप्यायुयेषु शुभाशुभत्वं विभजते । पूर्वस्मिन् अँडवरश्म्यैशाष्टकवर्गा- णामायुर्दाये द्वयं शुभाशुभग्रहजनितफलद्वयं हितम् शुभं ज्ञेयम् । अनयोः नवांश नक्षत्रायुययोस्तु पापढ़ायादाते पापानां रविशीर्णेदुमो मसपापबुध- शनिराहुकेतूनां यो दायः आयुर्दायः तस्य आदौ आधुयारमे अंते आयुर्दायावसाने अपमृत्यवो ज्ञेयाः अर्थात् पूर्णचंद्रबुधगुरुशुकामुर्दायाः श्शुमे इति विशेषो ज्ञेयः इति ॥ १७ ॥ १८ ॥ १९ ॥ अस्यायुर्दायकथं- नस्य हेतृमाह द्वात्रिंशदिति । अयं द्वात्रिंशद्भेदभिन्नः आयुषो निर्णयः मया कृतः कृतः यतः अयमिति शेषः दायनिर्णयः लोकयात्रापरिज्ञान- हेतवे लोकयात्रायाः परिज्ञानस्य हेतवे हेत्यर्थं भवतीदि ॥ २० ॥ एवं सतविधमायुर्दायमुक्त्वा अष्टमं भावायुर्दायमाइ भावानामिति सार्थेन । हे भाषा । से द्धेना उसमें पाप ग्रहोंका जो दाय है उसके आदि अंतमें अपमृत्यु देनेवाला हैं, और शुभ ग्रहांका दाय शुभ फल देता है ॥ १७ ॥ १८ ॥ १९॥ अब आयु- दाँय कहा हेतु कहते हैं. मैंने लोक के सुख दुःख जाननेके हतुसे यह बत्तीस मैदसे आयुष्यका निर्णय करत ॥ २० ॥ ऐसा वतीस मेदयुक्त जो सात प्रकारका आयुीय को कहके आगे आठवां भावायुय कहते हैं. हे मैत्रेय ! का