पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्दायकथनाध्यायः १० (१४७) विधितः प्रोक्ता अत्यात्प्रोक्तास्तु भादितः ॥ १६ ॥ रवींडा- राहिजीवार्किबुधसेतुसिताः क्रमात् ॥ आहेयाद्भगणेशाः टीका | - नवांशायुयं ध्रुवांककथनसहितमाह पंचेति । अथ नर्वाशायुये भु- बांकाः खेः पंच ५ इंटो: मूछी २१, भोमस्य सप्त ७. बुधस्य रत्नं ९ गुरोः दश १०, शुक्रस्य षोडश १६. शनेः वारिधिः ४. एते शंका | नवांशग- नामकारमाह। अंत्यात प्राप्तनवांशतो नवमनवांशमारभ्य विलोमतः आ- दितः प्राप्तनवांशमारभ्य नवमनवांशांत अनुलोमतः नवांश विचितः पूर्वार्थों- क्तविधिना नरस्य जन्मकाले वा प्रश्नकाले यदंशक इत्यादि एकोनपंचाश- दध्याये क्रमो ज्ञेयः ॥ १६ ॥ अथ नक्षत्रायुर्दायमाह रवीत्यादिएकोनविंश- तिलोकपर्यन्तम् । आग्नेयात् असेः इदमाग्नेयं अग्निदेवताकं "अभिकलिम्यां ढक्रवक्तव्यः” इति ढक् । कृतिकाख्यं तस्मात् भगणेशाः भानां नक्षत्राणां गणः सप्तविंशतिसंख्याक समुदायः तस्य ईशाः ऋभात्यतयः स्युः के ते “ बीद्वाराहिजीवार्कि बुध केतुसिताः” एतदुक्तं भवति रविः कृतिकापतिः इंदु रोहिणीपतिः आरो भौमो मृगपतिरिति क्रमेण पूर्वीपर्यन्तम् क्रमात्मते एवं रव्यादयः पुनहितीयपर्याये उत्तरादिनवनक्षत्रेषु पतयो गणनीयाः स एव पुनरुत्तराषाढादिभरण्यंतं नय नक्षत्रपतयो भवंति स्वामिनः जात्येकवचनं तेषां स्वामिनां क्रमादायुषो वत्सराः वर्षाणि षट् स्वेः आशा दश चंद्रस्य, सम मोमस्य धृतयोऽष्टादश राहोः, नृपाः षोडश गुरोः, एकोनविंशतिः शनेः, - त्यष्टिः सप्तदश बुधस्य, सप्त केतोः, नसा विंशतिः शकस्येति वर्षाणि । अ- भाषा । ल चक्रभी कहते हैं. सूर्यका ध्रुवांक ५, चंद्रका २१, मं. ७. यु. ९. सु. १०. १६ शनि ४, यह सूर्यादि ग्रहोंक ध्रुवांक हैं ॥ १६ ॥ अब नक्षत्रायुदाय कहते हैं. उसमें ग्रहका क्रम नक्षत्रक्रम वर्षक्रम कहते हैं. कृत्तिका नक्षत्र आदि के सम वरखत भ्रमणसे सूर्यादि वर्षसहितग्रह जानना, सूर्य ६, चंद्र १०. नं. ७, १९८, गुरु १६, शनि १९, बुध १७, केतु ७, शुक २०, यह भूख उहके कहें हो तो पूर्वोक्त का अर्थ लेना की राशि में हो तो अनुपात.