पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे व कृत्वा तु गुणगुणैः ॥ १३ ॥ खबन्हिभक्तमब्दाद्याः क्रमाविष्टवर्गजाः ॥ एवं कृत्वा तु संयोज्य भाप्तयदा- दयः स्मृताः ॥ १४ ॥ कृत्वा करणदेवं स्वोत्पन्न दायसं- ज्ञितो ॥ प्रत्येकं भिन्नदायोत्था एवं त्रिंशद्भिदा मताः ॥ १५॥ पंच मूर्च्छा सप्त रत्न दश षोडश वारिधिः ॥ नवांशा टीका | तेषां भावानां गुणैः प्रथमाध्यायोक्तवर्गणारूपैः पृथक् गुणयेत् तथा प्रागुक्त- समांकगुणकेन च गुणयेत ततः खवन्हिमत्तं सवन्दिभिः ३० एमिर्भक्तं यत्फलं तत् अन्दरूपं शेषं द्वादशादि गुणितं त्रिंशद्भक्त मासादि स्यात एवं कमात् भिन्नाष्टकवर्गजाः भिस्राष्टवर्गसमृदूताः अब्दाद्या भवंति एवं प्रकारेण तान् मिञान, कृत्वा विधाय ततः संयोज्य एकीकृत्य भाप्तं सप्तविंशतिभागल फलं अब्दादयः सामुदायिकाष्टकवर्गीयवर्षीदयः स्मृताः उक्ता इत्यर्थः । एवं रेषाशोधनायुयवत् करणदेरपि करणत्रिोकाधिपत्यशोधनाद्यायुयं संपाद मेदित्यर्थः । एवं स्वोत्पन्नौ स्वयोर्दायसंज्ञितो भवतः नामरेखोत्पन्नौ खाप्रवर्गायुयसंज्ञकः करणोत्पन्नः करणायुर्दायसंज्ञक इत्यर्थः प्रत्येकं प्रति- ग्रहम् भिन्नदायन उत्पन्नाः त्रिंशद्भिदाः त्रिंशत्मकारका मताः तदित्य पिंडा- युयः मिन्नसमग्रहोत्पन्नः सप्तकारकः ७ वायुदयः भिन्नसतग्रहो पन्नः सप्तप्रकारकः ७ रश्म्यायुदयः भिन्नसप्तग्रहोत्पन्नः सप्तप्तकारकः ७ अंशापुर्दा- यः भिनसतग्रहोत्पन्नः सप्तमकारकः ७ रेखाटकवर्गोत्थः १ करणाष्टकवर्गो- त्थ १ त्येवं त्रिंशद्भेदभिन्न इतितात्पर्यम् ॥ १३ ।। १४ ।। १५ ।। अथ भाषा | करके एकाधिपत्य शोधन करके वो संख्याकृ राशिगुणकसे गुणन करके उसका पिंड लाना पिंड ३० तीससे भाग लेना वर्षादिक मिनाष्टक वर्गायु भया अब सामुदायाटकायदय कहते हैं. इसआयुर्दायकी रीति ऊपर बताई है या रीतझैँ ला विशेष इतना है कि भागके तीसके ठिकाने २७ का देना इसी तरहसे करणायुर्थी जानना इस रीतिले यह दशामे तास ३० भेद बताये हैं सो टीकामे स्पष्ट है ॥ १३ ॥ १४ ॥ १५ ॥ अब नवाशायुयके ध्रुवांक कहते हैं. इसकू का