पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपुयक्रम नाण्याय: ९० येम्मकरादिके || केन्द्रे नवांशदाये स्वे त्रिशे कर्कटकादिक ॥ ११॥ युंज्यादकते तस्मिन् प्रक्रमानुगतो मतः ॥ द्विघ्ने त्वपनवेत्तस्मिन्युज्यादेव ढलीकृते ॥ १२ ॥ निशि- प्याष्टकवर्ग तु राशिचक्रे तु पूर्ववत् ॥ त्रिकोणकपशुद्धिं टीका | भाजकेन भक्त लब्धं ७ एता वटिकाः शेषे १८०० एतलटिनं १०८००० माजकेन भक्तं लब्धं २० एतानि पलानि एवं संपादितो वर्षादिसमूहांक: ११३१२८/७/२० अयं मकरादिकेन्द्रत्वात् मूलथुवक ५ त्रियुणित: १५ अ- स्मिन्बर्जयित्वा १३।८।१।५२४० जातोऽयं स्पष्टरविनचांशायुदयः एवं चंद्रा- दिनयांशापुर्दाबो बोष्यः इति ॥ ९ ॥ १० ॥ ११ ॥ अथ प्रक्रमानुगतायुर्दाय - मुत्पादयति प्रकमेत्यादिसपादार्थेन । प्रक्रमानुगतो मतः प्रागुचनवांशायु- दर्दाय एवं मक्रमानुगतसंज्ञकः तत्र विशेषस्तु मकराधन्यत्तमपट्राशिस्थे केन्द्रे सति मूलक्ष्यांको दिमः कार्यः न त्रिघ्नः कर्कादिसति दलीकृते गुंज्या- दिति प्राग्यत् अन्यत्सव समानमिति ॥ १२ ॥ अथाष्टकवर्गायुयोत्पादन- रीतिमाह निक्षिप्येत्यादिपंचदशश्लोकपर्यतम् । पूर्ववत् पूर्व पंचमाध्याये त कवत् राशिचके राशिकुंडलिन्यां अष्टकवर्ग स्थानकरणरूपं निक्षिप्य उद्धृत्य त्रिकोणेकपशुद्धिं त्रिकोणशोधनं एकाधिपत्यशोधनं च पूर्वोत्तरीत्या कृत्वा भाषा । इसकू मकरादि फर्कादि केंद्र देखके ऋण बन करना | मध्यम अंशाम् युवा कामे कैसा. जो मकरादि केंद्र होवे तो बांकूच ये.' इ. इ. श. "श यो, तीन गुणा करके पूर्व जो खाये वर्षादिक लब्ध उसकृ ८७ ०५५/ घरा देना, और कर्कादि केंद्र होवे तो ध्रुवांककूं अर्थ करके ५२ १४१७.१०५११५०६ १२९.२३.४ २३१६६ जोड़ देना. सो नवमांशमध्यायु मया ॥ ९ ॥ १० ॥११1 ४२२ate अब प्रक्रमानुगताबुर्दाय कहते हैं. पूर्व जो नवांशायुया प्रकार बताया उसीफू मकरादि छः राशिमें होबे सो मूल श्र्यांकको दुगुना करके होम करना कन्दछः- राशि में हो तो. मूल मुवांकको अर्ध करके जोड देना आमया ॥ १२ ॥ अब अष्टकवर्गायु कहते हैं. प्रथम अफव सिद्ध करके उसका