पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४४) खपाराशरहोरोतरमागे हीनं ग्रहं झज्ञात्वा कर्कादि च मृगादि च ॥९॥ गृहीत्वा तु भुजं कोर्टि कृत्वा लिप्सिकृतं तु तम् ॥ हत्वा नवांशदा- येन भजेद्रत्र्यलिप्तिभिः ॥ १० ॥ वत्सराद्या भवत्यते वर्ज- टीका । विवक्षितं स्वोच्चद्दीनं स्वकीयोचेन हीन्न वर्जितं कृत्वा तत्केंद्रं भवति तत्कर्का- दि कर्कसिंह कन्यातुलावृश्चिकधनुरन्यतमराशिवर्तमान मृगादि मकरकुंममी- नमेषवृष मिथुनान्यतमराशिवर्तमान वा ज्ञात्वा तस्य भुर्ज गृहीत्वा नाम त्रि- भोनं कृत्वेत्यर्थः तस्य कोटिं कृत्वा मातभुजो राशित्रये वर्जयित्वेत्यर्थः तथा- भूतं तं तं कोर्टि लिसीकृतं गणितरीत्या कलास्थाने संपादितं तं नवांशदायेन नवांशदायस्तु पंचमूर्धेत्यादिना वक्ष्यमाणः तेन इत्वा गुणयित्वा मत्रयलिसि मिः टार्बतलिसाशब्दस्य इकारांतत्वमार्ष छंदोभंगभिया वेति ज्ञेयम् राशित्रय- लिखाभिः ५४०० आभिः भजेत् तेन लब्धांका वत्सराद्या भवति। एते वत्सरा- द्याः प्रागानीत केन्द्रे मकरादिके मकराद्यन्यतमषट्राशिस्थे सति त्रिने त्रिगुणिते स्वे स्वकीये नवांशदाये वक्ष्यमाणनवांशत्रुबांके वर्जयेवून येत्। अथ तस्मिन्केंद्र- कर्कटकाटि के क को धन्यतमराशिस्थे सति तस्मिन् ध्रुवांके अर्धीकृते अर्धावशे षिते युंज्यात मेलयेत् तेन पृष्ठनवांशायुयो भवतीति । अथास्पोदाहरणम् | रविः १०१४|१४||२२ अस्योच्च ०३१० अनेन हीनः ९|२४|१४|२२ जातमेतद्र- विकेंद्रं मकरादि अस्य सृजः २१५१४५।३८अस्य कोटि: ०|२४|१४|२२ अस्य कलाः १४५४।२२ एताः नवांशनुवांकन ५ अनेन गुणिताः ७२७१।५० पताः मत्रयलिटाभिः ५४०० आमि: भाजिताः लब्धं १ एतन्नवांशायुर्वर्षे अवशि म । १७७१९५० द्वादशगुणितं २१२६२ एतत् ५४०० आमिर्भाजितं लब्धं ३ ते मासाः अवशिष्टं ५०६२ एतविंशनम् १५१८६० एतत् उपस्टिभाज- ककलामिक्त लब्धं २८ एते दिवसाः शेषं ६६० षष्टिनं ३९६०० उपरिष्ट- भाषा। कोटि करके कला करना पीछे नवांदशके जुर्वाद से गुणन करके इसका ५४०० में भाग लेना, लग्र आत्रे वो वर्ष जानना बाकी जो दोष है उसके बारसे गुणन ऋके इस ५४०० से भाग लेगा, लंच मास जानना ऐसा दिन पटी-पल लामा,