पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्दायकमनाभ्यायः १० कमात् त्रावशेषितम् ॥ शतद्वयेनाभिभजेदब्दमासादयः ॥८॥ सूर्यादिगुणिताच्छेषावृद्धिं कुर्याद्यथोत्तरम् ॥ स्वोस टीका | दाहरणम् । रवि १०|४|१४|२२ अयं शझ्यादिः अस्प कला १८/२५४१२२ इमाः चतुर्विंशतिशतैः २४०० तष्टाः १४५४।२२ अवशिष्टाः इमाः शतद्वय २०० विभाजिताः तलब्धांक: ७ शिष्टांकः ५४/२२ अयं पिंडायुस्तरां के: १९ वणितः १०३२।५८ अयं शतदयविभाजितः लब्धं ५ एतत पूर्व- लब्धांके नियुक्तं जातं १२ अब्दानि जातान अवशिष्टांक ३२१५८ द्वाद शांगुणितो जातः ३९५/३६ शतद्वय विभाजितः लब्धं १ जातोऽयं मासां- कः पुनः शेषं १९५/३६ त्रिंशहुणिताः ५८६८ शतद्वयविभाजनेन लब्धम् २९ जाता दिवसाः पुनः शेषं ६८ षष्टिघ्नं ४०८० शतद्वयभागल २० जाता घटिकाः पुनः शेषं ८० षष्टिनं ४८०० शतद्वयभागेन लब्धं २४ पला- नि एवं पिंडायुर्दाये जातः सूर्यायुयः १२|१|२९|२०|२४ एवंचंद्रादीनां ज्ञातव्यः एवं प्रकारेणैव ध्रुवान रम्यायो बुध्यात ॥ ८ ॥ अथ नवांशायु- दोयोत्पादनप्रकारमाह स्वोच्चत्यादि सपादेकादश लोकपर्यन्तम् । बद्दं व्यादि भाषा | (१४३) मध्यमपिंडायचक्रमाह मयूर्नामनिर्णयञ्चकम् सू. घं. मं. बु. . .श. यो. सु..ख. मं... शु. दा. गो. १३१७१२२ १७८ २००३१२७१११/२०० a २०१७१९:१७६८६ ०२३७२३२६ १३.२६२२२६७११ २०४४४८३८३५५११३८१३२४ २४३६२४१६:१३ ८२२४२४४८५७ ४ दोसोंसे भाग लेना. लब्ध जो वर्ष आवे उसकू जूदा स मांडके शेषांककू अपने ध्रुवांकसे गुणन करके दोसोसे [स. चं. मे... 0 भाग लेके वर्षादिक फल लेना. पूर्व वर्षम जोड देना सो (1 मध्यमायु होवे. इसका उदाहरण टीका में है, और ची दिखाया है. ये कमसे पिंडायु, बुवायु, रश्म्यास लाना॥८॥ ४१३५ 10/6 € 93 ४५४८५८१४४ उ मांशापुर्दाय कहते हैं. स्पष्ट ग्रहकू मीच में हीन करके उसका मुक