पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४२) बृहत्पाराशरहोरोत्तरमागे- यमौ रत्नमष्टादश नखाः क्रमात् ॥ सैकतानमिनादीनां दायें नैसर्गिके स्मृतम् ॥ ६ ॥ षोडश विंशतिरेको नवाष्ट- नवपंचविंशतिः क्रमशः ॥ षडूविंशतिस्तथोच्चे नांचे चायें विमेऽथ इतरे वा ॥ ७ ॥ कलीकृतं ग्रहं व्योमखाब्धिने- टीका । इनादीनां ख्यादीनां नैसर्गिके स्वाभाषिकायुये स्मृतं उक्त अनुक्रमसंबंध- त्यादिदमेव ध्रुवायुये ग्राह्यमिति ध्वनितोऽर्थः ॥ ६ ॥ अथ रश्म्यायुर्दाय- ध्रुवांकानाह षोडशेति । खेः षोडश १६, इंदो: २० विंशतिः, भौमस्य एकः १, बुधस्य नव ९. गुरोः ८ अष्ट, शुक्रस्य नव ९, शनेः पंचविंशतिः २५, प इविंशतिर्वा २६, इमे तु उच्चे ज्ञेयाः नीचे तु अर्ध उक्तांकार्धाः इतरे नीचोच्च- मध्ये तु अनुपातः कर्तव्य इत्यार्थिकं ज्ञेयम् ॥ ७ ॥ एवं कानुक्का पिंड- ध्रुवरश्मिसंज्ञकानां तेषां वर्षमासाद्यायुरुत्पादनप्रकारमाद कलीकृतमितिसा र्थेन । ग्रहं रव्यादिं राश्यादिवर्तमान कलीकृतं कलारूपं कृत्वा खखाधिने- त्राज्यशेषितं चतुःशताधिकसहस्रयेन २४०० चतुर्विंशतिसंख्याकांके नेत्यर्थः अवशेषितं तष्टं शतद्वयेन २०० अभिभजेत मागं गृहीत्वा शेषादवशिष्टात् सूर्यादिसृणितात सूर्यादीनां उक्तत्रिपकारान्यतमध्रुवांकविवक्षितायुर्विहितसू- यदिध्वांकः गुणितात पुनः शतद्धयेन भाग गृहीत्वा प्राग्लव्धमार्ग वर्धयेत् युंज्यादित्यर्थः तानि अल्दानि भवेयुः पुनः शेषं द्वादशगुणितं द्विशतभक्तं मामाः स्युः पुनः शेषं त्रिंशहणितं द्विशतभक्तं दिनाने स्युः पुनः शेषं षष्टि- गुणितं द्विशतभक्तं घटिकाः पुनः शेषं तथा कृतं पलानि स्युरिति । अथास्यो- भाषा । गु. १८, शु. २ ०, शनिके ५० च सूर्यादिकों का निसर्गायुदयिका स्वाभाविका युर्दाय कथा ॥ ६॥ अब रायके ध्रुवांक कहते हैं. सूर्य १६, चं. २०, म. प्र... ग. द्र, शु., शनि २५, भगवा २३, यह ध्रुवांक उष्ध ग्रहके जा नमा. नीच राशि ग्रह होवे तो अर्थ कहे हैं. दूसरे जो हैं उनका अनुपात करना || ७ || अब ऊपर लिखी हुई तीनों आयुर्दायका वर्षादिकलावनेको राति कहते हैं. सूर्यको कलात्मक करके उसमें यह अंकका २४०० भाग लेके