पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४१) आयुर्दायकथमाध्याय शकसंभवौ ||२|| द्वात्रिंशद्भेदभिन्नं स्यात्परमायुनृणामिह अतिधतिरर्कस्थेन्दोस्तत्वानि भूमिसुतस्य पंचदश ॥ ३ ॥ हादश बुवस्य च गुरोस्तिथिः कवेर्मूना नखाश्यार्के: । परमोशे नीचेऽधं परेषु भावेषु वा तथा प्रोक्ताः ॥ ४ ॥ अनुपातः कर्तव्यस्त्वंतःसंस्थेषु खेटेषु ॥ खखभूमेः वधु- ग्मेंडो: स्वांशाः पूर्ववत् कृतौ च विज्ञेयौ ॥ ५ ॥ कृतिरेको टीका | स्पर्थः एवं प्रकारेण नृणामिह परमायुः द्वात्रिंशद्धेदमिन्नं द्वात्रिंशत्संख्याकमें- देः भिन्नं विभक्तं स्यादिति || १||२ ॥ अथ पंडावां कानाह अविष्टतिरि- त्यादिपंचमठोकपर्यन्तम् । अर्कस्य खेः अतिवृतिः १९. इंदचंद्रस्य तत्वान २५ भूमिसुतस्य भौमस्य पंचदश १५ बुधस्य च द्वादश १२ गुरोः तिथि:१५ कवेः शुक्रस्य मूर्च्छना: २१ आर्के: शनेः नखाः २०, एते ध्रुवांका: रव्यादीनां परमोचे ज्ञेयाः नीचे परमनीचे तु अत्तकदलं वा इति निश्चयेन परेषु अन्येषु अंतर संस्थेषु खेटेषु नीचोच्चमध्यस्थेषु महेषु अनुपात: कतर्व्यः उक्तांका: त्रैराशिकेन ग्राह्या इत्यर्थः एते पूर्वकृतो पूर्वोक्तावित्यर्थः खखभूमेः १०० शतवर्षायुर्मानप्रकारस्य खयुम्मेद्धोः १२० विंशत्यधिकशत वर्षायुर्मानप्रकारस्य च विज्ञेयो सप्तग्रहाणामपि पूर्वोक्तायुर्मुबांकाः द्विमका- रस्याप्यायुर्मानस्य ज्ञेया इत्यर्थः ॥ ३ ॥ ४ ॥ ५ ॥ अथ वायुयश्र्वांका- नाह कृतिरिति । खेः कृतिः २०, चंद्रस्य १ एक, भौमस्य यमौ २, बुधस्पर- लं ९, गुरोः अष्टादश १८, शुक्रस्प नखाः २०, शनेः संकतानं ५०, एवं भाषा । C D दो मेद हैं यह सब मिलायके ३२ भेड़ होते हैं ॥ १ ॥ २ ॥ अब पिंडायुके मुत्रांक कहते हैं. सूर्यके १९, पं. २५, मं. १५, बु. १२, गु. १५ शु. २१ शनि यह भुवांक परमोधके आनमा नीसके अर्थ लेना. और राशिकके भेदसे लेना यह भेद शतायुका और एकसों वीस वर्षका आयुष्य का प्रमाण जानना ॥ ३ ।। ४ ॥ १५ ॥ अथ ध्रुवायुदय भुषांक कहते हैं. सूर्य २० ...१९ ६६