पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शहरोतरमागे- • वक्ष्येहमथ दायोत्थं नृणामायुः परं मुनेः ॥ पेंडयो द्वाद- शक्षाप्रोक्तो घुवरश्मिसमुद्भदौ ॥ १ ॥ अंशकाष्टकवर्गोरथो प्रत्येकं तु चतुर्विधम् ॥ विषयोक्ती द्विधा प्रोक्तो नक्षत्रां टीका । श्रीगणेशपदे ध्यात्वा दशमाध्यायके मया ॥ विरच्यतेऽथ टीकेयं यथाम- दि सुबोधिनी ॥१॥ अथास्मिन्दश मेऽध्यायें त्वायुयं विचार्यते ॥ ग्राष्टका- धनेकैस्तु प्रकारैः श्रीपराशरः ॥ २ ॥ अथ श्रीमहर्षिः पराशरः भगवान् शिष्याय परमायुः कथयन् पिंडांशकादिद्वात्रिंशद्भेदविचारेणास्मिन् दश- माध्याये उपदेष्टुं प्रतिजानीते तत्र तावदादौ तद्भेदान् प्रकाशयति व क्ष्यइत्पादिसार्घद्वयेन | हे मुने मैत्रेय ! दावोत्थं दायः हरणं रश्मि- भुवादिना हेम्यः उक्तरीत्या यद्धरणं स दायः “दायः सोहुंठभाषणे ि भक्तव्यपितृद्रव्ये तथा हरणदानयोः” इतिमेदिनी । दायाइथं उत्पन्नं दापो- त्यं नृणां मनुष्याणां परमायुः परमत्येतमायुः । अथानंतरमहं वक्ष्ये तवेति शेषः तमेव दायं विभजति पैडयो द्वादशधा पिंडायुः द्वादशप्रकारकः (१२) प्रोक्तः श्र्वरश्मिसमुद्भवौ अंशकाष्टकवर्गोत्थौ च प्रत्येक तुर्विध नाम बुबोद्भवः ४ रश्म्युद्भवः ४ अंशोद्भवः ४ अप्रवर्गोद्भवश्च ४ एते चत्वारश्रद्ध- विधा इत्यर्थः विषयोको विषयशब्देन कथितौ नक्षत्रांशकसंभवी प्रत्येकं द्वि- था प्रोक्तो नक्षत्रसमुद्भावो द्विप्रकारकः (२) अंशसमुद्भवो डिपकारक इ भाषा । आठमें जो बलिष्ठ की प्रथम फल देनेवाला जानना. आठ वखत पुनः पुनः वारं वार फळविचार कहना ॥ १९ ॥ ॥ इति सृ०भाषाटीकाय नवमोऽध्यायः ॥ ९ ॥ अब आयुर्दायविभागका निर्णय कहते हैं. हे मैत्रेय ! अब तुमारेकू आयुष्यका निर्णय कहता हूं, इसमें प्रथम पेंढयायुर्दाय कहते हैं. पेंडचायुदय बारह प्रकारका है. और इसका नामांतर निसर्गायु कहते हैं. रझ्म्यायु 1 इसका नामांतर स्व- आयु कहते हैं. अंशायु १ अष्टक वर्गायु १ ऐसे चार भेद हैं. चारोंके चार भेद हैं. नक्षत्रायु अंशायु इसका नामांतर कलाचक्रायु कहते हैं. इनोंके दो.