पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकमशावर्णनाभ्याय ९ दशेशा होरेशध्वाष्टमो भवेत् ॥ १८ ॥ कमादावृत्तितः प्रोता बलिष्टः पूर्वतो यथा ॥ सूर्योदयो ग्रद्दा लग्नपति- श्यावृत्तितः क्रमात् ॥ १९ ॥ इति श्रीमद्बृहत्पाराशर- होरायामुत्तरभागे लोकयात्रायां ग्रभावफलविचारे नव- मोऽध्यायः ॥ ९ ॥ टीका | साधैन । कालद्दोरों होरे विषमे केंद्रोः समे राशौ चंद्रतीक्ष्णांचोरित्युक्ता त दीशाः हकाणेशाः हकाणाः द्रेष्काणाः प्रथमपंचमनवमयानामित्युक्ताः व दीशाः क्षेत्रेशाः स्थानपतयः “मेशा मंशबुचरबूटमगुशः शोगु: " इत्युक्ताः अनर्कभागणाः स्वतो द्वादशांशा इत्युक्ता द्वादशांशपतयः नवभागपाः अ- जमकलाकुलीराद्याः इत्युक्ता अविषाः सप्तांशेशा: सप्तांशपास्त्वोजगृहे गणनीया निजेशतः “युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकाः "इत्युक्ताः त्रिंशांशशाः कुजयमजीवशासिताः पंचेंद्रियवसमुनींद्रियांशानां विषमेषु सम- क्षेपक्रमेण त्रिंशांशका ज्ञेया इत्युका होरेशा: होरा लभं तस्याधिपाः मायु- क्ताः एतेषु यो बलिए: फलदः पूर्व यथाकालहोरादीहफ्तीनां मध्ये लिस् प्रथमावृत्या फलं ज्ञेयम् । ततस्तदल्पबलस्य तृतीया वृत्या फलं शेयमित्या- द्यष्टावृतिभिरष्टानां क्रमात्रफलकालो ज्ञेय इति दिन ॥ १८ ॥ अथ प्रकारांतरे- जोक्तमहफल विचारमाह सूर्यादयइति । अथ वा अन्यरीतिः यथा सूर्यादयः सप्तग्रहाः लमपतिश्चाष्टमः तेषां मध्ये यो बलिः स पूर्वावृत्या फुलद इति क्रमादष्टावृत्तितः फलविचारइति ॥ १९ ॥ एवं गणेशमंदृष्ट्यै नवमाध्यायक कृता | टीका शिशुपकृतये शोधनीया मनीषिभिः ॥ १ ॥ ॥ इति बृहत्या- राशरहोराशास्त्रे श्रीमहध्यन्वयवे श्रीघरेण विरचितायां सुबोधिनीटीका- यां नवमोऽध्यायः ॥ ९ ॥ O भाषा। दशावेश नवमांशेश सप्ताशेश त्रिंशांशेश होरेदा यह कमसे गणना एके कसे आगे आगे बलवान् है ॥ १८ ॥ सूर्यादि साप्त ग्रह अष्टम लमपति यह