पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराभारहीरोत्तरमागे- अभिशापे तथा व्याधौ स्वे कल्पे मूर्तिवेश्मसु ॥ विद्याबु- दिसुखे भावे शांत्यादिषु फलप्रदः ॥ १४ ॥ कामान्य- स्त्रीविवाद्वेषु गीतनृत्यप्रियादिषु ॥ सुखे वेश्माने दुश्विक्ये स्वे कुटुंबे च वेश्मनि ॥ १५ ॥ आज्ञा किया तपो भाग्ये लाभायव्ययहानिषु ॥ वदान्यत्वे दयायां च भार्गव: फ- लदः सदा ॥ १६ ॥ शनिर्मृतों व्यये रिःफे दुश्चिक्ये क्ष- तचेतसि ॥ सहजे च सहे भावे बंधने फलदो भवेत् ॥ १७ ॥ कालहोराहकाणेशाः क्षेत्राकनवभागपाः ॥ सप्तांशत्रिंश- टीका 1 त्यादिषु शांतिपुष्ट्यादिषु च फलपदः ॥ १४ ॥ अथ शुक विचारमाह का मेत्यादिद्वाभ्याम् | कामे अन्यस्त्रियां तत्संग इत्यर्थः । विवाहे गीते नृत्ये प्रिये सुखे वेश्मनि गृहे दुश्चिक्ये भावे स्वे धने कुटुंबे मावे वेश्मनि भावे आ ज्ञायां कियायां तपसि तपस्यायां भाग्ये लाभे भावे आये व्यये हानी नाशे वदान्यत्वे दातृत्वे दयायां भार्गवः शुक्रः सदा फलद इत्यन्वयः ॥ १५ ॥ ।। १६ ।। अथ शनिफलमाह शनिरिति । शनिः मृतौ व्यये नाशे रिः- फे मावे दुश्विक्ये मावे क्षते चेतसि चित्ते एकवचनं समाद्दारद्योतकं सहजे बंधौं सहे तृतीयभावे बंधने च फलदो भवेदिति एवं विचारस्ततः फल विचारे तथा तसग्रहेभ्योपि तत्तद्भावसकाशादवगंतव्यः ॥ १७ ॥ अथो- तफल विचार | कालहोरेशाधष्टभिर्बलिष्ठपूर्वकै हैः कर्तव्य इत्याह कालेति- भाषा । गृह विद्या चतुर्थभाव शांति पुष्टयादि कर्म यह पदार्थों का फल देता है ॥ १४ ॥ अब शुक्र काम अन्यस्त्रीसमागम विवाह गायन नृत्य प्रिय सुख गृह तृतीयमाक घन द्वितीयभाव चतुर्थभाव आज्ञा किया तप भाग्य लाभ ग्यारहवां भाव व्यय हानि दातृत्व दया यह पदार्थोंका फल देता है ॥ १५ ॥ १६ ॥ मृत्यु नाश व्ययमाव कुतीयभाव क्षत चिन्त सहजभाव बंधु बंधन यह पदार्थोंका फल देता है ॥ १७ ॥ अब यह पूर्वोक्त फलोंका विचार कहते हैं. काळ होरेश रेष्काणेश क्षेत्रा