पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकयात्रामाण्याय ९ (१३०) च्छीतगुर्विक्रमे सुखे ॥ कुटुने प्रातरि क्रोधे प्रतिभायां शुभं मृतौ ॥ ९ ॥ भाग्ये त्रिकोणे व्यापारे लामे रिःफे फलप्रदः । कुजः शरीरे होरायां कल्पविक्रमबंधुषु ॥१०॥ सड़के सहे शत्रु कोषलोभे च रंके | क्रियायामायती हामी जये भंगे फलप्रदः ॥ ११ ॥ बुधो मनास विद्यायां बुद्ध हिबुकवेश्माने || लोभे शिल्पे च गानादि प्रिये स्वे लाभ- रिफयोः ॥ १२ ॥ गुरुर्धर्मे च तपासे त्रित्रिकोणे त्रिकोण- के ॥ आज्ञायां च सुते हानौ कारागृह निवेशने ॥ १३ ॥ टीका । अथ भौम विचारमा कुज तिलार्धेन । कुजो मौमः शरीरे होरायां लये कल्पे शास्त्रविशेषे विक्रमे प्रतापे बंधौ भ्रतार ॥ १० ॥ सहजे सहोत्पन्ने सहेतु- तीयमावे शत्रो क्रोधे लोभे रंधे अष्टममावे कियायां कर्मणि अस्यतो - भावे हानी माशे जये उत्कने भंगे घाते इत्युक्तफलविचारे तस्माद्भुक्तफल्मा- यविचारे व फलप्रदः ॥ १९ ॥ अथ बुधविचारमा बलि मनसि वि द्यायां बुधौ हिबुके चतुर्थस्थानविचारे वेश्मनि गृहे लामे शिल्पे गानादि- मिये स्वे बने लागे भावे रिफे च फलदः स्यात् ॥ १२ ॥ अथ गुरुविचा- स्मा गुरुरितिद्वाभ्यां | धर्मे तपसि त्रित्रिकोणे नवमर्शे त्रिकोणे पंचमनव- मस्थानयोः आज्ञायां सुते दानों कारागृहनिवेशने अमिशापे प्रमादे व्या धौ स्वे कल्पे मूर्ती वेश्मनि गृहे विद्यायां बुद्धो मुले मावे चतुर्थभावे शां- भाषा । चार लाभ व्यय यह पदार्थको फल देता है ॥ ९ ॥ जय मंगल शरीर लम शाख- विशेष विचार प्रताप भाई तृतीय भाव शत्रु कोष लोम अष्टम मात्र कर्म प्रभा हानि उत्कर्ष बात यह पदार्थको फल देता है ॥ १ ॥ 9 ॥ अब भ मानसिक विचार विद्या चतुर्थभाव ग्रह लाभ शिल्प गामादिक विचार अन स्मारहवां भाव व्यय यह पदार्थों का फल देता है ॥ १२॥ अब गुरु धर्म सम पुष हानिकारागृहप्रवेश अभियान व्याधि स्वस्थ मूर्ति