पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्तसशरहोरोवरमागे- निवृत्तिः सप्तमेन तु ।। दृतुलन त्रितयं संत्रकी- र्तितम् ॥ ६ ॥ स्वाच्चमित्रस्ववर्गस्था एवमर्थाश्च सप्ततिः ॥ नीचारिचर्गगाश्वान्यत्पुष्टं चाष्टमेव च ॥ ७॥ रविः श रीरे होरायां स्वेच भ्रातरि वेश्मनि ॥ सुते व्याघो क्षते शत्रौ मृतौ तपसि कर्मणि ॥ ८॥ आये व्यये फलं दद्या- टीका। वर्गेषु गच्छति ते स्वनीचवर्गस्थाः स्वशत्रुवर्गस्थाश्वग्रहाः वर्तते स भावः अ पुष्टं उक्तसंज्ञानुरूपं फलवैगुण्यं दास्यतीति ॥ १ ॥२॥ ३ ॥ ४॥ ५॥६॥७॥ एवं भावेषु विचारणीयमुक्त्वा सप्तग्रहेष्वेवमेव विचारमाह रचिरित्यादिदश- लोः । तत्र रचिरितिसपादेन रविविचारमाह | रविः सूर्यः शरीरे देहे होरायां लग्नविचारे स्वं द्वितीयभावे आतरि बंधी वेश्मनि चतुर्थभावे सुते पुत्रे व्याधौ रोगे क्षते क्षतविचारे शत्रौ अरो मृतो मृत्यो उपसि तपस्यायां कर्मणि कृत्ये आये लाभे व्यये नाशे एवमर्थकभावेषु एवमुक्तफलेषु च फलं दद्यादिति ॥ ८ ॥ अथ चंद्र विचारमाह शीतग्ररित्यादिसपादेन । विक्रमे प्रतापे सुखे कुटुंबे पोष्ये आतरि को प्रतिभायां बुद्धिविशेषे शुभे मृतो माग्ये त्रिकोणे पंचमनवमभावविचारे क्रयविक्रयादिरूपे लाभेरिफेच त्युक्तफल विचारे चंद्रात् उक्तफलदभावविचारेऽपि शीतसुश्चन्द्रः फलमदः॥५॥ भाषा । पीछे फिरतको चौधे घरसे वृद्धि ऐसे ७० अर्थोंका विचार करना ॥ १ ॥ २ ॥ || ३ || ४ |॥ ५ ॥ ६ ॥ जो यह मित्र उप स्वक्षेत्रगत या पवर्ग में हो तो पूर्वोक फल सर्व उत्तम देता है. शत्रु नीच शत्रुवर्गादिकका होवे तो अनुभवफल देता || ७ || अब सूर्यका फलबिचार कहते हैं- सूर्य शरीरमें लग्नके विचारमें ल देता है. दूसरे भाव में भाईके घरमें चौथे परमें पुत्रके घरमै रोग होवे क्षय विवार शत्रुका विचार मृत्युका विचार नवम घरमें तपस्याका दसवें स्वका लाभ सर्वका यह सब फल देता है || ८ | अब चंद्रमा प्रताप को बुद्धि विशेष: कर्म मृत्यु भाव पंचम नवमभावविचार कवि कि