पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोकयात्रावर्णनाप्यायः ९ भोज्य मत्सरः ॥ कामो विवाहो यात्रा स्त्री रतिनं मदो- ज्ञता ॥ ३ ॥ पराभवो मृतिर्बंधो रत्रायुर्निधनं च्युतिः ॥ शुभं धर्मस्ततो भाग्यं त्रिकोणं च गुरुर्विभुः ॥ ४ ॥ क्या- पारास्पदमेषूरणमानाज्ञा च कर्म खम् ॥ भावाय लाभाय तपो रिःफ हानिर्व्ययः स्मृतः ॥ ५ ॥ यात्रायां दशमेनेव टीका | ५ - अथाष्टमभाषसंज्ञा–पराभवः, मृतिः, बंधः, रंः, आयु: निधनं, ब्युतिः, इति सम ७ । अथ नवममावसंग्रा - शुभं धर्मः, भार्ग्य, त्रिकोणं गुरुः विभुः, इति षट् | अथ दशममावसंज्ञा-व्यापार, आस्पदं, मेषूरणं, मानः, आ- झा. कर्म, खं. इति सप्त ७ । अकादश भावसंज्ञा-भावः, आयः, लामः अ- यः, तपः, इति पंच ५ । अथ व्ययसंज्ञा रिःफं, हानिः व्ययः, इति तिस्रः ३ | एवं सप्तषष्टि ६७ संज्ञाहरूपतावसंख्या कार्या। अपि च दशमेन यात्रायां गमनविषये विचारः १ । सप्तमभावेन निवृत्तिः पुनर्निर्वतनविषार: २१ चतुर्थ- लनेन वृद्धिविचारव ३ । एतत्पुनः संप्रकीर्तित त्रितयं च संयोज्य एवं ना मानुरूर्य सप्ततिः ७० अर्थाः विधारणीयाः कया रीत्या तदाह स्वोचमित्र- स्ववर्गस्थाः स्वानां उच्चानि पूर्वोक्तानि मित्राणि महमैत्रविचारोक्तानि स्वय- ग: ग्रहदोराद्रेष्काणादयः तेषु वर्तमानाः संतो यस्मिन् मावे महा भविष्पं- ति स भावः पुष्टं उक्तसंज्ञानुरूपं पूर्ण फलं दास्यतीत्यष्याहारः। अथ च येषु भावेषु नीचारिवर्गगाः नीचानि पूर्वोक्तानि अस्य ग्रहमैत्रविकारोक्ता तेषां भाषा। व्याधि, क्षत, अर, भंग, क्रोध, लोभ, मत्सर, सातव भावके नाम: --काम, विवाह, स्त्री, रति, धून, मद, अज्ञता अष्टम भाव के नामः-पराभव, मृति, बंध रं आयु निधन, ज्युति. नवम भाव के मामः- शुभ, धर्म, भाग्य, त्रिकोण, गुरु, विभु. अद दसवें भावके नामः व्यापार, आस्पद, मेषूरण, मान, आका, कर्म, प. अवस्था रहवें भावके नाम:-भव, आय, लाभ, अथ, तप, अब व्यय भाषके नामः-रिःक. हानि, न्यथ ऐसे सडसठ अर्थ गये, और दशम घरसे गन्नविचार व्यासे