पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३४) बृहत्पाराशरहोरोत्तरभागे- आत्मा शरीर होरा च कल्पं लग्नं च मूर्तयः स्वं कुटुं दुश्चिक्यं विक्रमं सहजं सहः ॥ १ ॥ पातालं हिनुकं बेश्म मित्रबंधूदकं सुखम् ॥ त्रिकोणं प्रतिभा बुद्धिमातृवि- धासुतास्ततः ॥ २ ॥ व्याधिक्षतारिभंगाच क्रोधो लो- टीका | विद्यानिधि गणेशं च हृदि ध्यात्वा यथामति ॥ नवमाध्यायके टीकां कुर्ये झोपकृतावथ ॥ १ ॥ अध्याये नवमेऽस्मिंस्तु मुनिः शिष्यं पराशरः || विचारे भावखेटानां शशास व्यासतो मुदा ॥ २ ॥ अथास्मिन्नध्याये द्वाद भावविधारसिद्धये तत्तद्भावविचारणीयार्थसूचकान्येव तेषां नामानि कप- यित्वा गृहस्थानादिविचारः क्रियते आत्मेत्यादियाबदध्याय समापनम् । तत्रादौ आत्मेत्यादिसतलोकपर्यन्तम् द्वादशभादेषु सप्ततिसंख्या कार्या । विचारभावनामभिः सूचयति । अथ लमसंज्ञा-आत्मा, शरीरं, होरा, कल्पं, लग्नं, मूर्तयः, षट् ६ । अत्र मूर्तिशब्दस्य बहुवचनं छंदः साधकम् । अथ द्वि- तीयभावसंज्ञे स्वं कुटुंबं चेति द्वे २ | अथ तृतीयभावसंज्ञा दुश्चिक्यं, वि- क्रमं, सहजं, सहः इति चतस्रः ४ | अथ चतुर्थभावसंज्ञा-पातालं, हिंदुक, बेश्भ, मित्रं, बंधु, उदके, सुख, इति सप्त ७ । अथ पंचमभावसंज्ञा-त्रिको , प्रतिमा, बुद्धि, मात्राभिधं, विद्या, सृतः, इति पद ६ । अथ पष्ठमाव संज्ञा-व्याधिः शतं अरिः, सँगः, क्रोध, लोभ, मत्सरः इति सप्त ७ । अय सहममायसंग्रा- अत्र भावे कामः, विवाहः, स्त्री. रतिः, यूनं, मदः, अज्ञता, ७१ भाषा | " अधिमिंत्र या मित्र होत्रे, तो लनका पूर्वोक्त भंगका परिहार जानना ॥ १७ ॥ इसि बृहत्पाराशरहोरा • भाषाटीकायां लोकयात्रावर्णन नामाइटमोऽध्यायः ॥ ८ ॥ अब भावगत फलका निर्णय कहनेके लिये प्रथम भावके नाम कहते हैं:- अय लमके नाम: - आत्मा, शरीर, होरा, कल्प, ल, मूर्ति अब दूसरे भाव नाम:--स्व कुटुंद. अब तिसरे भावके नामः-टुश्क्यि, विक्रम, सहज, सह. अब चौधे मायके नाम: - पाताल, हिबुक, वेश्म, मित्र, बंधु, उदक, सुख. अथ पंचम भावनाम:- त्रिकोण, प्रतिभा, बुद्धि, मात्रामिद, विद्या, सुत. अष्टम भावके नामः-