पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 लोकायाक (१३३): यहम्मुनिपुंगवाहम् ॥ १० षष्ट्यंशे च कलां स त्रिचे- कोऽपि यदा न चेत् ॥ अधिमित्रं व मित्र व मंगभंगा प्रकीर्तितः ॥ ११ ॥ इति श्रीमहत्पाराशरहोरायामुक्त- रमागे लोकयात्रायां भावभंगोपदेशेऽष्टमोऽध्यायः ॥ ८॥ टीका । · गर्यो मुनिः यं यं मंगं भेगमिति वीप्सायां द्वितः मामिति शेषः मोवाय कथितवान् तं तं भंग हे भुनिपुंगव! मैत्रेयः अहमपि तवोपदिष्टवानित्यन्वक ।॥ १४ ॥ षष्टधंशइति । षष्टयंशे स्पष्ट कलांशे षोडशांशे च त्रिषु शत्रुराशि प्रात्यप्रकाशमहोदयकालराहुसमायोगेषु त्रिष्वपि योगेषु मध्ये यदा एकोषि बोगो न चेद अथ वा तत्राधिमित्रं मित्रं वा लमेशस्य अस्ति चेत् मंगमंगः मंगस्प रिपुरिः षष्ठान्यतमोत्पादितराशिजनितस्य भंगो नाशः अपवाद इ- त्यर्थः प्रकीर्तितः कथितः इति । एवमुक्तं भवति पूर्वप्रकाररुत्पादितरा स्मात् द्वादशा हरिपुस्थानापन्नोऽपि लशस्य शत्रुषोडशषष्ट्यंशन तथा तअ पोदशांशषष्टयंशयोः अमकाशग्रहोदयोऽपि न तथा तत्र षोडशांशपष्टघंशयो: समायोगोपि न तर्हि स भावराशिः ला पाष्टमदादशतभो मा- वमंगदोपि उक्तयोगत्रयाभावे भावभंगदो नभवेदितिमावः ॥ ११ ॥ एवं व राशरे दोरांरा खस्यास्योत्तरार्धके । अध्यायेत्वष्टमे टीका कृत्यं तु यथामति ॥१॥ गणेशप्रीतये धीराः परोपकृतिहेतुना ॥ शोधनीया भवद्भिः सा प्रावई पुनः पुनः ॥ २ ॥ सुमुहुः कालशा खेस्मिन् दुर्गमत्वान्मनीषिणः ॥ किमहं मंद- धीस्तत्र गूगने मशको यथा ॥ ३ ॥ इति श्रीबृहत्पाराशरहोराशाखे श्रीमह भ्यःन्वयवेदविद्याविद्योतितदशदिङ्मंड लजटाशंकरसूनुज्योतिर्विरेण चिरचितायां सुबोधिनीटीकायामष्टमोऽध्यायः ॥ ८॥ भाषा । उत्तरोत्तर आगे जहाँ जहाँ उपयोग होवे वहां देखना. जो जो भंग गर्गमुनि कहें पो ही भंगोका लक्षण मैंने कथा ॥ १० ॥ अब पहिले जो भंग कहे हैं उनक स्त कहते हैं. जो अमीष्मावके पष्टधंदामें, या घोडशशिमें शत्रुराशि ज भूमादिक ग्रहोंका उदयकाल राहु समायोगे इन्टोंमेले कोईभी एक बोमन ई और ६१