पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लसमायोगे सदावफलदास्य- तिंद्रायफल्संगुणम् || सदशाप्तावशेषं च पूर्वक लमीरितम् ॥ ९ ॥ यद्यत्फलं प्रोक्त मथोत्तरत्र तत्सर्वभन्यत्र च योजनीयम् ॥ भंगं च भंगं च मुनिश्च गर्गः प्रोवाय टीका | अंगद मंगकारकयोगो ज्ञेयः । अमकाशग्रहोदयज्ञानं तु पूर्वार्धज्ञेयं त द्यथा उदयकालीनस्पष्टखों राशयः ४ अंशाः १३ कलाः २० संयोज्य याश्यादिकमुपलभ्यते तद्मोदयकालीनभवगंतव्यम् । यतः रविमोस्त त्यारमितांशाद्यंतरं पूर्वादें उत्तमिति । अथ च तदेव राज्यादिक दाद- शराशितः शोधितं तत् पादोदयकालीनं राश्यादिक ज्ञेय तथैव तत्यादी. दयकालीनराश्यादिकं षट्र शियुक्तं परिष्युदयकालीनं झेपम् एवं सस्प रिभ्युदयकालीनराश्यादिकं द्वादशराशिशोधितं चापोदयकालीन ज्ञेय -. चापोदयकालीनं अंशाः १६ कलाः ४० एतद्युक्त ध्वजोदयकालिक राज्यादिकं ज्ञेयमिति । अथ राहुकालसमायोगस्तु "मेषाद्रुक्तमतो राहुषा त्कालः क्रमाचरेत्" इत्यादि अष्टादशाध्याये व्याख्यास्यामि ॥ ८ ॥ पिच प्रकारांतरमाइ अनिष्टारूपमिति । अंगविचारणीयमावेशस्य अनिशा ख्यै रमि तद्भावफलं संगुणं तस्यैव भावस्य फलेन कष्टास्पेन संगुणित द्वादशातावशेष द्वादशभागोर्वरितं फलं पूर्वयत् तद्भावभंगई समीरित कविते मिति ॥ ९ ॥ अवास्योक्तभंगस्योत्तरत्र सर्वतो योजनामाह यदित्यर्थेन । अ यद्यत्फलं प्रोक्तं तत्तव अथो अनंतरं उत्तरत्र वक्ष्यमाणभावविचारऽपि अन्यत्र कापि मावविचारे योजनीयमिति । अय स्वोक्तं प्रमाणयति मंगमित्यर्धेन । भाषा । मात्र षष्ट्यंश या षोडशांशमें धूम, पात, परिधि, चापध्वज इनमें से कोई एक कामी उदय होने तो वो मावका अंगकारक योग जानना ||८|| और प्रकार कहते हैं. जिस भावका मंग विचारणा है उसकी अरिष्टरमिंकू ओड़ी इटवलांकसे गुणन करना, बारहसे माग लेना शेष राशि जावना, शिक मंगना ॥९॥ ए. जो मैंने आवभगादिक फारकत है औ