पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tric तावानिएफलक तच्छ॥ ५ ॥ सप्ताप्त शिष्टमेवात्र पापरमिगुणं ततः ॥ अर्कशिष्ट यदि मवेत्व- हरि: फाष्टमेऽपि वा ॥ ६ ॥ शत्रुभं वापि भगक्ष हानिस्त- स्य प्रकीर्तिता ॥ यथोत्तरमितीवाप्तं वृद्धिस्ततो भवत् ॥ ७ ॥ षष्ट्यंशे च कलांशे व खप्रकाशमहोदये ॥ राहुका- टीका | वार्भगदं में वावशिष्टं तत् तच्छत्रुफलसंगुणं सचासौ शत्रु तच्छदः तस्य यत्फलं कष्टफलं तेन संगुणं सम्यग्गुणित सप्ताप्तं सप्तभिर्मक्कमपि अत्रा- मेवचेसदा पापरश्मियुर्ण पापत्य शत्रोः ये रश्मयस्तैयित्वा अर्क- टिमर्केदशभिः अवशेषितं यद्यपि षष्ठरः फाटमे लग्नात् षष्ठे वा रिफे वा अष्टमे वा स्थाने तच्छन्नुभं वा मंगदं मं वा भवेधेचाई तस्य भावस्य मं गोध्वगंतव्यः । ननु एकप्रकारेण मंगे सिद्धेऽपि पुनः पुनः भंगकारकथने किं प्रयोजनं तत्राइ यथेत्यर्धेन । यथोत्तर उत्तरोत्तरम् यथास्यात्तथा उत्तम- कारेषु एवमेव षष्ठरिः फाष्ट मराशिः शत्रुराशिर्वा स्याश्चेततः तदनुरूपं क्षयवृद्धिः क्षयस्य भावनाशस्य वृद्धिः वर्धनं एकद्विव्यादिभातम कारसंख्याकभंगा दिरित्यर्थः मवेदिति ॥ ९ ॥ ६ ॥ ७ ॥ अथ प्रकारांतरेण भावभंगमा षटमंशइति । षष्ट्यंशे यस्य भावस्य भंगविचारस्वस्य षष्टयंसेवा कलां- श्रे षोडशांश अप्रकाशयोदये अप्रकाशमहाः धूमपात परिधिचापष्वजाः तदन्यतमग्रहस्य उदये सति राहुकालसमायोगे व सति सद्भावफलस्य भाषा । जिस भावका मंग करता है उस भावके कष्टफलसे गुणन करके सात ७ से भाम लेना: यहां अवशेष रहे तो शत्रुकी रश्मिसे गुणना, बारहसे भाग लेना, शेष सशि - ६१८/१२ में होबे तो वो भावका संग जानना वारंवार भंग कहते हैं, उस- की कथा कारण सो कहते हैं. उक्त रीतिसे ओ मंग आते हैं, उसकी वृद्धि एक दिव्यादि आये जो प्रकार उस संख्यासे क्षय बृद्धि कहना ॥ ५॥६७ ॐ प्रकाशसर भागभंग कहते हैं. जिस माधका मंगविचार करावे