पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाययोरोवरो भक्ता ततः शिष्टा राशिवादिका भवेत् ॥३॥ षष्टाष्टर राशिमग एष प्रकीर्तितः फलं च मुनिसंवृद्धं रविभक्तं तथा भवेत् ॥४॥शिष्टमेवं यदि तदा शत्रुभं वाथ भंगदम् ॥ टीका । न्वाद्यन्यतमविचारणीयभावस्य या अष्टदर्गसमुत्पन्नकरणांकसंख्या तदर्ग- पाहता तस्यैव भावस्य वर्गणया गुणिवा ततः रविभक्ता द्वादशभाजिता स सी या शिष्टा स्यात् योडकः शिष्टः स्यादित्यर्थः सा मेषादिका राखिर्भवेत् एका दिशिष्टांकपरिमितेत्यर्थः ॥ ३ ॥ अथास्या राशेः प्रयोजनमा पत्यर्थे- न। एषः पूर्वोक्तमकारोत्पन्नो राशिः षष्टाष्टरिः फश्वेत् मंगः पूर्ववत्तद्भावमंग प्रकीर्तितोऽवगंतव्य इति । अथ द्वादशभक्तावशिष्टांको राशिजतः लब्धांक- स्य किं प्रयोजनं तदाह फलमित्यर्थेन । फलं मशगानीत द्वादशभागलव्यत् मुनि सुनिभिः सप्तभिः सम्यक् वृद्धं गुणितमित्यर्थः तवा रविभक्त द्वा दशभिर्भक्तं तथा भवेत् राशिरूपं भवेत् तत्रापि परफान्यतमत्वं वे- भंगः स्यात् ॥ ४ ॥ ननु एवं मुनिगुणितं रविभागोलन्तरमपि ज वशिष्टं चेकिकार्य तत्राह शिष्टमित्यादिसप्तश्लोकांतम् । एवं नाम पूर्वप्रकारे कृतेऽपि शिष्टं यदि व्यवशिष्टं अवशिष्टोऽको यदि राशिरूपः शत्रुमं लजेशस्य शत्रुराशि: स्यात् वा अथवा भंगदं सोंडको राशिरूपः लनात् भंगदषष्ठ/ष्टर:- फरूपः स्यात् तदा तद्भावानिष्टफलकं यद्भावस्याप संस्कारः कृतः ता वस्यानिष्टफलको बोध्यः । अथ पुनस्तस्याप्यवशिष्टस्य संस्कार कथयति तत् भाषा । मासे गुणकरके बारह से माग लेना जो शेषांक आने यो राशि जानना ॥ ३ ॥ यइ पूर्वलोकमे कही जो राशि वो ६1८19२ घर में आवे तो वो भावका मंगका अबको राशि जो शेषांकसे लाये परंतु लब्धांक जो आये उसकू सालसे मुणित करके बारसे भाग लेना जो शेष रहे वो राशि जानना. वो राशि ६१८३७२ में घरमै आत्रे तो वो मायका मंग जनना || ४ || अब दूसरी वखत भाग लेने से बि शे रहे तो पुन: संगुणन कहते हैं. पूर्वातीत राशि लप्रेशकी शत्रुराशि होने मंगसूचक होवे तो वो मायका अनिष्ट फल कहना. अब जो शेष है,