पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सेवा भगमयो नये यथाह कमलासनः ॥ गर्याय म जशन्सोपि ममाहाहं तच द्विज ॥ 9 ॥ तथा वरिः- स्थानानां करणाधिपाः तत्तद्भावस्य भंगस्थ कर्तारः सति संभवे ॥ २॥ तत्तद्द्भावाष्टवर्गोव्यसंख्या तदर्गणाहता ॥ रजि- टीका इति श्रीमहत्पाराशरहो रेण विरचितायां सोधिनीटीकायां लोक- यात्रावर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥ अथ पूर्वोकयोगानां सँगमाह पराशरः ॥ अध्यायस्मिन्नहमे च मैत्रेयाय महामुनिः ॥ १ ॥ एवं वर्षमासदिनचर्याभिर्भावफलान्युक्त्वा अथाष्टमान्या से पूर्वोत्तयोगानां मर्ग कथयति तत्र परंपरामाह तेषामिति । हे द्विज में- श्रेय तेषां पूर्वोक्तयोगांना यंगं नाशं कमलासनो ब्रह्मा गर्माय मुनये आइ सौपि गर्योऽपि मम महो मंगमाह अहं तव तं मंगं वक्ष्ये कथयिष्ये ॥ १ ॥ स्थानविशेषकरणाधिपसमवेन मंगमाह तथेति । लयात रिफषडाष्टस्थांना- नो द्वादशषष्ट्राटसकस्थलानों करणाधिपाः करणानां निस्वनः करदातारों ग्रहा इत्यर्थः संति संभवे उक्तस्थानत्रयकरण संभवे तथा स्था मंत्र्यकरणसमवेपि स्थानत्रयकरणेशानां संगीगसंभवे दृष्टिसंभवे सति वा भाव मात्रफलस्येत्यर्थः मंगकर्ताीरों नाशकर्तारः स्युः ॥ २ ॥ जय राश्यानयनेन मंगांतरमाह तत्चदिति । तत्तावावख्यात भाषा । और अष्टम यह भाष छोड़के जो अन्य मात्र रहें वहां त्रैराशिकमतले कहना || ॥ २ ॥ ११॥ ४ ॥ ॥ इति श्रीमहत्पाराशरहो • भाषाटीकार्या लोकयात्रावर्धन नाम सप्तमोऽध्यायः ॥

अब योग कहते हैं, हे मैत्रेय ! पूर्व जो योगभग ब्रह्माजीन गर्ग कहे, म मैंने मेरेकू कहे सो मैं अब सुमारेकू कहताहूं सो सुनो ॥ १ ॥ लमसे १२१६३८ बिंदु देनेवाले ग्रह यहां बैठे होवे या वे स्थानों के अधिपति के साथ बिंदु देने कारे सोका संयोग होने सो वो भाषका अंग करनेवाले जानना ॥ २ ॥ गया और जो कोई भएकरीमनुत्प