पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मारासरहोसेमामे- मेम बूमादन्येन वेतशन् || लमारिभृतिरिः फेषु वर्गणा च पतीस्तथा ॥ २ ॥ करणेशान्समालोच्य कथयेन्मुनिपुंगव रसेषवो मुनिः खाष्ट रविभूषा दिशस्तथा ॥ ३ ॥ द्विशतव मसूर्या दिवसाध्यष्टमे स्थिताः ॥ द्वितीयेऽर्ध त्वंतरे च वैराशिकवशेन तु ॥ ४ ॥ इति बृहत्पाराशरहोरोत्तरभागे मासचर्यादिवसात्फलज्ञानकथनं नाम सप्तमोऽध्यायः॥ ७॥ टीका | शुभाशमाने इष्टानिष्टानि कर्माणि व्यापारान् यात्रादि गमनागमनादि वि जयादि उत्कर्षादि सर्वे मासचयविधानेन श्यात् इतरानन्यान् उताबारी शन प्रकारात् अन्येन दिनचर्यावर्षचर्यादिधानेन व्यात तथा लत रिःफेषु लक्षषष्ठभावमृत्युभावव्ययभावेषु फलविषये वर्गणां मायुक्तान्तीन स्वामिनः करणेशान करणपतीथ कस्मिन भावे कः कियान फलद इति स. म्यग्विचार्य हे मुनिपुंगव कथयेफलमिति शेषः । अय ख्यादीनां अष्टम भावादिद्वितीय भावांत द्वितीय भावाद्यष्टम भावपर्यंत वर्तमानानां रव्याद्रीनी फळदाने दिवसानाह। अष्ट भावे रसेपवः ५६ खेः, मुनिः ७ विधोः, साष्टी ८० मोमस्य वयः १२ बुधस्य भूपाः १६ गुरो, दिश: १० शुक्रस्य, द्विशतं २०० शनेः । एवमष्टमभावे सूर्यात सकाशात क्रमादिवसाः द्वितीय- भावे तु अर्थमुक्त दिवसा अंतरे अष्टम द्वितीय भाव योर्मध्यभावेषु तु राशि- कवशेन द्वितीयाटमयोः अमुकदिवसाचेदमुकमध्यमावे कति दिवसा इ- तिवेशिकरीत्या ज्ञेया इति ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ एवं प्रकारतोऽध्यायें सप्तमेस्मिन् यथामति ॥ कृता टीका ज्योतिषिकैः शोधनीया प्रयत्नतः ||१|| भाषा | 20 • करना, उसमें ११६|८|१२. यह भावोंके पति और बिंदुके अधिपतियोंकू शके विचार करके फल कहना. अब सूर्यादिकांके फलदायक दिन कहते हैं. सू ५०७८० ८०.३०] १२० १६० १.० श० २०० यह संख्या जननी और दूसरे आयपूर्वोकसंख्याकी असंख्य प्रान