पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदमी मध्ये सितार्यको ॥ सर्वदा शः शशी मंद- स्ववसाने फलप्रदौ ॥ २४ ॥ इति श्रीमहत्पारावार रोत्तरभागे लोकयात्रावर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥ : चनहानिभयानां च व्याधीनां दिवसांस्तथा ॥ शुभाशु भानि कर्माणि यात्रादि विजयादि च ॥१॥ मासदयविधा- . टीका । फलकालमाह आदाविति। मोमरवी कुजसूर्यो आदो आद्य विमागे स्वद शागोचरादि फलदो भवतः सितार्यको शुकशुरू मध्ये मध्यत्रिम फलदो, झो बुधः सर्वदा समग्रदशादौ फलदः स्यात् शशी चंद्रः मंदः शनिश्श्र पतौ दो अवसाने अत्यत्रिमागे फलदो स्यातामिति ॥ २४ ॥ एवं पराशरोक्तेरिम- नू षञ्चाप्याये यथामति ॥ गणेशप्रीतये टीका कृता शोध्या मनीषिभिः ॥१# इति श्रीमत्पराशरहोराशास्त्रे श्री महध्याःन्वयवेदशास्त्राद्यनवद्यविद्याविद्योति- तदश दिङ्मंडल जटाशंकरस्तुज्योतिर्विच्छ्रीधरेण विरचितायां सुबोधिनीटी- कायां षष्ठोऽध्यायः ॥ ६॥ नत्या श्रीमद्रणेशानं सप्तमेऽध्यायके गया | क्रियते विशदा व्याख्या पं शेषकृतये मुदा ॥ १ ॥ सप्तमेऽध्याय केस्मित पराश्वरमहामुनिः ॥ व्याप्यादि- दिवसानाह ख्यादीनां ययाक्रमम् ॥ २ ॥ अथ भगवान्महर्षिः शिप्पाम मांसचर्यया शुभाशुभदिवसज्ञान माइ धनेत्यादिचतुः लोक्या । धनहानिम- यांनां धनं द्रव्यलामः हानिद्रव्यनाशः मयं शरोगाद्यनिष्टजं वषां व्याभीलां शरिरे रोगाणां च दिवसान् वक्ष्यमाणान् जानीयादित्यध्याहारः । अय भाषा । फल देते हैं. शुक गुरुध्द विभागमें फल देते हैं. बुध सर्वकारू फल देता है. चंद्र शनि अंतिम त्रिभागमें फल देते हैं ॥ २४ ॥ ॥ इति श्रीबृहत्पाराशर- राशा भागाटीकायां लोकपात्रावणे नाम पोऽध्यायः ॥ ६ ॥ अब फलादेश कहते हैं. धनकी प्राप्ति, घनका नाश, शत्रुभम, रोग, प्रातिके दिन और शुभाशुभ कर्म जय पराजय उत्कर्ष इनोंका निमा अनुसारसे कहना और दूसरे जो कार्य हैं में सब दिनयको पर्वकर्म