पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रष्ट्रसप्तमेषु स्थिताः स्थानेषु ते महाः ॥ १९ ॥ पा वास्तु चत्वारः सूर्यादिभ्यः क्रमादिह ॥ पीडक्षै वाप्यपी- डझें केन्द्र लभं विना तथा ॥ २० ॥ षट्सप्तधर्मकर्मायम- शिष्वेव गताः कमात् ॥ पाचकाद्याश्चतुर्थे च बलवंतः समीरिताः ॥ २१ ॥ कारको मंदफलदो वेधको विघ्नकृत्स्मृ- तः ॥ बोधकः शीघ्रफलदः पाचको विफलप्रदः ॥ २२ ॥ सदंशकालस्यांते वा प्यादावस्यांशकेऽपि च ॥ अत्यांश- केऽपि फलदाः पाचकायाः क्रमादिह ॥ २३ ॥ आदौ फ- टीका । शने: सितेन्दु गुरुभूमिजाः शनिस्थानात त्रिरुषसतमेषु ३११११६ १७ स्थानेषु स्मिताः क्रमात पाचक बोधककारक वेध कसज्ञ काश्चत्वारो ज्ञेयाः एते पाचका- इयत्वारः लक्षात् लम्रव्यतिरिक्त केंद्रराशिये वर्तमानाबेइलिनः स्युः तथा एते पाचकादिसंज्ञासंज्ञिताः रविचंद्रमबुध गुरवः क्रमात लग्नतः ६|७|५|१० १९१८१४ स्थानेषु स्थिताश्चेत्तेऽपि बलिनो ज्ञेया इति । अयेषां फलान्याह । कारकः कारकसंज्ञकः स्वसंज्ञा प्रापकाइस्य मन्दफलदः न्यूनफलदः स्यात् तथा वैवकसंज्ञको ग्रहः स्वसंज्ञाप्रापकस्य विनकृत् तदधिकारानुरूपफलविष- ये विघ्नकर्ता भवेत् तथा बोधकसंज्ञकः स्वसंक्षामापकस्य तदधिकारानुरूप- विषये शीघ्रफलदः स्थान तथा याचक्रसंज्ञकः स्वसंज्ञामापकस्य ग्रहस्य विदः तदधिकारानुरूप फल विषये वैफल्यकारक इति । अतत्फलदान- कालमाह तदिति । पाचकायाः पाचकबोधककारकमेधकाः तदंशकालस्य तस्प स्वसंज्ञाषाकग्रहस्य क्रमात् अंते अंतिमनवमांशकाले आद्ये आधन- यांशे अंत्यांशके अत्यनवांशके अंत्यनवांशके व अपि फलदाः फलदातारो देयाः अपि शब्देन फलदाने सर्वदा त्वनियमः सूचितः इति ॥ १६ ॥ १७ ॥ ।। १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ अथ स्ख्यादीनां दशागोचरादि- भाषा । आमना. यह बातो टीकामे स्पष्ट है. यहां स्पष्ट दिखाया है ॥ ६॥१|| ॥ १८॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ सूर्य मंगल आद प्रथम विभाग में S.A.