पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चंदारेन्टुटिनेश्वरा दाः स्युः सितेन्दुगुरुभूमिजाः ॥ १७ ॥ षट्सप्तनवखेषु सतमंद्रभवत्रिषु ॥ द्विषडायव्ययेष्वेवं द्विवेदेदियवन्दिर ॥ १८ ॥ षट्चसप्तरिष्फेषु द्विषय्ययचतुर्ष्वपि ॥ विरु टीका | 23 सामान्याः एव स्थुः क्रममाह के मंदारेक्यसित्ताः रविस्थानात प्रस्तवन- वरुद्वेषु १२७/९९१ क्रमात स्थानेषु स्थिताः कमा पानको वेधक संज्ञा नात् सप्तनंदद्भवत्रिषु

भवन्ति एवं चंद्रस्म शुक्रारमंदरवयः चंद्रस्था ७१९/११/३ स्थानेषु स्थिताः क्रमात पाचक- बोधककारकवेधक संज्ञकाश्चत्वारो भवति एवं भौमस्य रवींदशनचंद्रजाः मो.. मस्थानात द्विषडायव्ययेषु २।६।११।१२ स्थानेषु स्थिताः कमात्, पाचका- दिसंज्ञकाश्चत्वारो भवंति एवं बुधस्य चंद्रेज्यसित भौमाः बुधस्थानात् द्विवेद- न्द्रियवदिषु २१४५१३ स्थानेषु स्थिताः क्रमापाचकादिसंज्ञकाश्चत्वारः एवं गुरोः मंदारेन्बुदिनेश्वराः गुरुस्थानात् पदपंचसप्तरिः फेषु ६१५१७/१२ स्थानेष स्थिताः कमात्पाचकादिसंज्ञकाः एवं शुक्रस्य भौमझसूर्यमंदाः शक्रस्थावात् द्विषद्रव्ययचतुर्षु २।६।१२।४ स्थानेषु स्थिताः कमात् पाचका दिसंज्ञका एवं भाषा । जानमा. जैसा सूर्यसे ग्यारहवें घरमें शुक्र होवे तो वेषक जानना. उसका कह द है कि जो भावमें बैठा होवेगा वो भायगत कार्यका विभ करेगा. ऐसा सब का $1 M

  • पाचकादि ग्रह बनानेका चक्र,

सु. चं. त्रु.| गु.. .. श. प्र. पाचक. "नोभायाः ग्र.श. श.अ. . मर्यादिपाल कादिक ५. . . . . .

  • 1.

पारद..] ● भोचक. • कारक वैधक