पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५४ ) बृहत्याराशरहोरोश्वरमागे- स्यासस्य तस्मान्मृतौ फलम् ॥ १४ ॥ रविस्तु पाचको ज्ञेयश्चंद्रमा चोवकः सदा ॥ पाचको बोधकश्चैव कारको वेधकः क्रमात् ॥ १५ ॥ रव्यादीनां च विज्ञेया मंदारेज्य- सितास्तथा ॥ शुक्रारमंदरवयो रवीन्दुशनिश्चंद्रजाः ।।१६।। टीका | हानिरेद स्यात् एवं तस्मादिकष्टा देव मृत मृत्युस्थाने फलं स्यात् एतदुक्तं भवति मृत्युस्थान स्थितस्य तदधिपस्य वा कष्टादिष्टफले अधिके सति वक्ष्य- मागमकारेण प्रांतायुषः इष्टफलाधिक्यतारतम्येन वृद्धि न्यूनत्वतारतम्येन 'हासः स्यादिति भावः एवं सर्वभावेषु बोध्यम् ॥ १४ ॥ अथ शुभाशुभफल- विशेषज्ञानार्थ रव्यादीनां पाचकादिसंज्ञाः स्थान विशेष संबंध नाह रविरित्या- दिनयोविंशतिश्लोकपर्यन्तम् । तत्रादौ रविचंद्रयोः पाचकादिसंज्ञा निसर्गत एव रविरिति । रविस्तु पाचकः निसर्गत एव पाचकसंज्ञक: चंद्रमास्तु बोध- कः निसर्गत एव बोधकसंज्ञकः सदेति स्वभावत इत्यर्थः कमात् क्रमशः या- चकसंझयोक्तो रविः कारकः कारकसंज्ञः बोधकसंज्ञयोक्तअंद्रः वेधकसंज्ञक इति तयोरेव निसर्गसिद्धसंज्ञांतरमुक्तमिति ॥ १५ ॥ अथ रव्यादीनां स्थान- संबंधेन पाचकादिग्रहानाह स्ख्यादीनामित्यादित्रयोविंशतिलोकपर्यंतम् । ख्यादीनां सूर्यप्रभृतिसप्तग्रहाणां पीडशें शत्रुराशो अपीडशें मित्रराशौ अपि व र्तमानाः लग्नं विना लमव्यतिरेकेण जन्मलगाव केन्द्रे चतुर्थसप्तमदशमस्थाने मताः सर्वे ग्रहाः पावकाद्या बलवंतः स्युः अपि च लग्नादेव सकाशात् षट् ६ सप्त ७ धर्म ९ कर्मा १० प ११ [मृसिद चतुर्थेषु ४ स्थानेषु गताः क्रमात् क्रमेण वर्तमाना: पाचकाद्याः सप्त रव्यादयो बलवंतः स्युः अन्यथा पाचकाद्याः भाषा । कट्रयल अधिक होवे तो अशुभ फल उत्तरोत्तर जादा होवेगा ॥ १४ ॥ सूर्यको पाचक जानना. चंद्र दोषक जानना और सूर्य जो पाचक है उसकू कार कहना, चंद्रमा बोधक है उसकू वेधक जानना ॥ १९ ॥ अब सूर्यादिकोंका नबंध से पाचकाविक भेद कहते हैं. सूर्यसे छढे सातवें नवमे ग्यारहवें यह स्था- नाम श्रमसे शनि, मंगल, गुरु, शुक्र, बैंठ होवे तो पाचक, बोधक, कारक, वैधक,