पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकने संग्रहेत् ॥ १२॥ ग्रहराशिस्वभावेन पुंत्रियोराशिमेव च ॥ स्वभाव चवदेशुद्धया देशकालकुलानुमः ॥ १३ ॥ तेया- मिष्टफले वृद्धिस्त्वशुभाख्यफलादयः ॥ अन्यथा त्वसदेव टीका | त्यत्का समीचीनानि शुभानि संग्रहेत् गृण्डीयात् यतः शुभानामेवात्र प्रकरणे उपयोगित्यादितिभावः ॥ १२॥ अथ स्त्रीपुंस्वभावविचारमाह पहंति म्यां ग्रहराशिस्वभावेन ग्रहाच व्यादयः राशयः मेषादयश्च एतेषां यथा स्वभावः तेन तथा पुंत्रियोः नृनार्योः राशि लमं विचार्य देशकालकुलानुगः देशा कालाच कुलानि च अनुमच्छति अनुसरतीति तथा गणक इत्यष्याहारः पुं- स्त्रियोः नरनार्योः स्वभावं निसर्गे बुद्धयाऽतिसूक्ष्मविवेके नेत्यर्थः विचापति शेषः वदेत् कथयेत् एततं भवति गुरुः कस्य चिलमे वर्तमानः तदीयो- त्पत्तिदेशः बहुशः कृष्णवर्णन रमायः तर्हि देशतारतम्येन गौरत्ववैगुण्यम् तथा शनिः कृष्णः कस्य चिलमे वर्तमानः तदीयोत्पत्तिदेशो बहुशो गौरवणेनर- आयः तर्हि देशतारतम्येन कार्येवैगुण्य मिति देशानुसारवर्णविचारः एवमेव स्वभावादिविचार: तहदेव कालविवारः लग्ने शुभग्रहोषि जन्मकालो व्यतीपा- तग्रहणादिद्रुष्काले चेत्तारतम्येन सौशील्यदुःशीलत्वमिश्रणं वदेत् एवमेव लविचारः शुक्रसौम्यादिशुममहयुतेऽपि लगे म्लेच्छादिक्रूरस्वभावकुलोत्पन स्य सौम्यत्वकर्या दिमत्वं मिश्रणेन वक्तव्य मिति दिक्||१३|| अथ तत्तत्स्वभाव- स्यासवृद्धी आई तेषामिति । तेषां सुखभावदुःखभावगौरत्वादीनां टफले लग्नवर्तमानग्रहस्य कष्टाधिकेष्टफले वृद्धिः उत्तरोत्तरं वर्धन अन्यथा एवं न वेदश्चमाख्यफलात् कष्टफलाधिक्यात असदेव स्वभाववर्णादीनामुत्तरोत्तर भाषा । दृष्टिवलसे फल कक्षा है उसमें अनिष्ट फल छोड़के शुभ फलका संग्रह करना। १२ अब मनुष्योंका जो स्वभाव गुण है सो ग्रहोंके और राशियोंके गुणानुसास्से तया देश काल कुल देखके बहुत सूक्ष्म दृष्टिके विचारसे कहताओं जो सुख दुःखादिक कहे हैं उनकी उससेश्वर वृद्धि या हानि कैला है. जिस माबका इट बल अधिक होने तो शुभ फल उरोवर जादा के फल