पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरदोत्तरमागे- दृष्टियोगानुपाततः ॥ उठाहकारको चंद्रशुको झो वा त पोऽथ वा ॥ ९ ॥ शनिर्मृतिकरो भौमरवी नीचासतीपती ॥ गुरुः शुभकरः पुत्रे कुजो भ्रातरि शत्रुभे ॥ १० ॥ मंदश्वाये शुभाः सर्वे स्वोच्चगों भौमसूर्यजौ ॥ भाग्ये शुभाः शुभाः पापा अशुभा: स्वपतिं विना ॥ ११ ॥ पूर्वभागे समुद्दिष्ट- दृग्वलेन फलानि तु ॥ विरुद्धानि परित्यज्य समीचीनानि टीका । निः ज्ञेयः भौमवी च नीचासतीपती नीचा कुलटा सती पतिव्रता ते पातः इ- ति तथा ज्ञेयाविति ॥९॥ अथ भावेषु शुभाशुभग्रहानाह गुरुरितिसान पुत्रे पंचमस्थाने गुरुः शुभकरः शुभावहः पुत्रकारक इत्यर्थः भ्रातरि तृतीयस्थाने कुजः मौमः शुभकरः शत्रुभे पठस्थाने मंदः शनिः शुभकरः शत्रुरोगादिनाशक इत्यर्थः आये एकादशस्थाने सर्वे शुभाः पूर्णचंद्रापापका शुभा भाग्यकारका इत्यर्थः अथ च भाग्ये पापाः क्षीणचंद्रसपापबुधरविभौमश निराहुकेतवः अभाः भाग्यनाशकाः किंतु स्वपतिं विना स्वस्य भाग्यभाव- स्य अधिपव्यतिरेकेण अशुभाः अर्थात् पापोपि भाग्यपतिः सन् माग्ये स्थि तश्चेत् माग्यकारक एव ज्ञेयः तथा भौमसूर्यजी कुजशनी स्वोच्चगौ मकरतुला- वर्तमानी माग्यें स्थितो संतो शुभकराविति।।१०।।११।। अथ पूर्व भागोत्तदृम्ब- लसिद्धफल व्यवस्थामाह पूर्वभागइति। पूर्वभाग पूर्वार्धे समुद्दिष्टदृम्बलेन क चितहटलेन यानि फलानि संति तन्मध्ये विरुद्धानि अनिष्टानि परित्यज्य भाषा | विवाहकारक बुध वा गुरु जानना. शनि मरणकारक है. मंगल कुलटाकारक है. सूर्य पतिव्रताकारक है ॥ ९ ॥ अब भावगत ग्रहों का शुभाशुभ फल कहते हैं. गुरु ५ शुभ मंगळ ३ शुभ शनि ६ शुभ, सर्व ग्रह ११ शुभ हैं, मंगल शनि उपके होलो उत्तम जानना नवम स्थानमें शुभ ग्रहोंका फल उत्तम जानना, पाप- हाँका फल अशुभ जानना, परंतु नवम स्थान में भाग्यमें जो पापग्रह अपना सी बैठा होने तो माग्यवृद्धि करनेवाला जनना || १० पूर्व