पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकयात्रावर्णनाध्यायः रः पतयः स्मृताः ॥ त्रिपंचवेददिक्सप्तमुनिरामांशकं फ लम् ॥ ६ ॥ शुभग्रहास्तु द्रष्टारः स्थानदाः सकटग्रहाः ॥ युक्ताः सदा तु सद्भावाः संज्ञानुफलदास्तदा ॥ ७॥ पापान् हानिकरान्हित्वा स्वोच्चे कोणसुत्हत्स्थितान् ॥ तदाशियस्य शत्रुर्वा नीचयोर्वा ग्रहो यदि ॥ ८ ॥ हानिं कुर्यात्तदा तस्य डीका | दशायां फलदा इत्यर्थः स्मृताः अत्र होराशब्देन राशिमा न तु राश्यर्धे- भागः तस्य उक्तषड्वर्गगतत्वादिति ज्ञेयम् । अथ ते भोक्तारः स्वस्य सर्वेद- शायां फलदा वा दशांशविशेषफलदा इति चेदाह त्रिपंचवेददिक्सप्तमुनि- रामांशके लझादिवर्गपतयः स्वदशायां कमात् त्रिपंचादि दशाविमागे फलं दतीति शेषः । अथ द्रष्टारों ग्रहाः शुभा एवं फलदा न पाषाः स्थानदास्तु सकलाः शुभाः पापाच फलदाः युक्ताः शुममइयुक्ताः सद्भावाः शुमभावा ज्ञेयाः सदा सर्वदा संज्ञानुफलदाः तनुधनसहजादिनामानुसारफलदातारः भवंति तद्वत् पापाः पापग्रहयुक्ताः हानिकराः तन्वादिनामानुसारहानिकर्ता- रो भवति तथापि स्वोचकोणसृहस्थितान्यापान्हित्वा अन्ये पापाः अय भा- वस्थित ग्रहस्य वर्तमानराशियदि शत्रुः यदि वा यो ग्रहो नीचे भवति तदा तत्फलस्य दृष्टियोगानुपाततः दृष्टियोगानुरूपं पूर्णदृष्टे: पूर्णहानिश्चेत् अमुक दृष्टे: किती हानिरिति त्रैराशिकेन हानि फलस्येति शेषः कुर्यात् विदधीते- ति ॥६॥ ८ ॥ अथ कारक संज्ञान महानाह उद्धाहेति । उद्धाहकारको सद्राई विवाहं कुरुल इति उद्धाहकारको विवाहकारको विकल्पेन हो बुधः तपो सुर्खा ज्ञेयः मृतिकरः मृर्ति मरणं करोतीति तथा श भाषा । की नहीं और स्थानमें (रेखामें) शुभ पाप दोनों ग्रहांका शुभाशुभ फल होता है. -और जो जी भावसे जो जो अह पाप या शुभ उच्च नीच मूल त्रिकोणादिक होवे, शत्रुमित्रादिकके होते, दृष्टियुक्त दृष्टिरहित होने उस ऊपरसे वे भागका शुभा शुभ फल कहना ॥ ६ ॥ ७ ॥ ८ ॥ अब कारक ग्रह कहते हैं. विवाहका कराने वाला चंद्र शुक्र हैं. वास्ते चंद्र शुक्र विवाहकारक आनना, विकल्प सतवरले