पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२० ) बृहत्पाराशरहोरोत्तरभागे- बलेन च ॥ षड्वर्गादिपतीनां च भावे भावें पृथक् पृथक् ॥ ३ ॥ तेषां च दृग्बलानां च संहत्या भाजयेदथ ॥ स्त्रा- मिदृष्टिस्थितानां तु काले भावफलं विदुः ॥ ४ ॥ ज्ञानसं- भवकालस्तु जन्मकालाइला यदा || लग्नादिव्ययपर्यन्ता भावाः काले तथा विद्दुः ॥ ५ ॥ लमषड्वर्गहोराणां भोक्ता- टीका । दीनां साधनं पूर्वाध्यायाग्रे कथितं दृष्टिमिः तत्तद्भावदृष्टिमिः बलेन ततद्भा बचलेन च हत्वा गुणयित्वा मावे भावे प्रतिभावमित्यर्थः तेषां तेषां: षड्वर्ग- पतीनां ग्रहहोराद्वेष्काणनवांशद्वादशांशत्रिशांशपतीनां हग्बलानां दृष्ट्यश्व बलानि च तेषां पृथक् प्रथक्क संहत्वा भाजयेत् तेन यधं तत्काले तत्तत्फलं ज्ञेयम् । अथानंतरं स्वामिदृष्टिस्थितानां स्वाधिपतिपूर्णदृष्टानां तु काळे सत्त- स्वामिदशासमये भावफलं भावोक्तं फलं स्यादिति विदुः आचार्या इति शेषः पूर्वस्वामिदृष्टा न चेत् फलस्य जन्मकालात सकाशाज्ज्ञानसंभवकालस्तु ल- मादिव्ययपर्यंता भावाः ये विद्यते तेषां मध्ये ये बलाः बलाधिकारतेषां पति- दशाकाले कमात्तब्यूनतन्नानां पतिदशाकाले तथा भावसदृशं फलं विदुरित्यन्वयः ॥ ३ ॥ ४ ॥ ५ ॥ अथ तत्र शुभग्रहपापग्रह भेदेन विशेषमा लझेत्यादिसार्धत्रयेण लषड्वर्गहाराणां लग्नस्य संबंधिनः ये षड्वर्गाः ग्रह- होराद्रेष्काण सशांशनवांशद्वादशांशत्रिंशांशाः तेषां ये होराः राशयः नाम लग्रस्य अमुकराशिः होराया अमुकराशिः द्वेष्काणस्य अमुकराशिः इत्या- दयः ये पवर्गवर्तमाना राशयः तेषां पतयः अधिपाः क्रमात् भोकारः स्व- भाषा । णन करके पीछे अपने भाववल से गुणन करना, फिर प्रत्येक भाव के जो षट्वर्गपति और उन्होंकी दृष्टि और बल इन्होंका योग करके भाग लेना जो लब्ध वर्षादिक आव॑ तो समयमै स्त्रीपु॒त्रधनादिकाँका फल जानना ॥३॥१॥५॥ लभ षड्वर्गका जो फल है वो उसके पतियों की दशा में प्राप्त होता है सोमी ३|५|४|१०|७१७१३ य संख्या अंघम होवेगी, ग्रह जो हैं उनोंकी दृष्टि शुभग्रहोंकी फल देती है. पर