पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• लोकयात्रायनाम्यायः ६ ● भाग्योत्कर्षं भाग्यहानि कुटुंबं दुःखं हार्नि शत्रुमायं व्य- मंच || उहाई स्त्रीपुत्रलाभादिकं च ब्रूयादेवं चाब्दचर्याक्र- मेण || १ || अब्दमासदिनचर्यविधानं वक्ष्यते खलु मया सुमते ते ॥ वक्ष्यमाणविधिना परमायुः सम्यमेव विद- धीत महात्मन् ॥२॥ भावानां साधनं हत्वा दृष्टिमिश्च टीका | अयो पराशरमुनिः षष्ठाध्याये प्रकीर्णकम् ॥ अब्दचर्यादिकं प्राह मैत्रेयाय सविस्तरम् ॥ १ ॥ अथास्मिन् षष्ठेऽध्याये भाग्याद्युत्कर्षन्हासादिकं प्रकीर्ण- कमुपदिदेश तत्र प्रथमे अन्दचर्यया भाग्यादिकं ब्रूयादित्याह माग्येति । माग्योत्कर्ष भाग्यवृद्धिं भाग्यहानि कुटुंबं पोषणीयसमूहं दुःखं कष्टं हार्नि हासं शत्रुं रिपुं आयं लाभं व्ययं नाशं उद्घाई विवाहं स्त्रीपुत्रलाभादिक स्त्री- पुत्रयोः लाभः आदौ यस्मिंस्तत् स्त्रीपुत्रलाममभृति सर्वमित्यर्थः । एवं सर्व च अब्दचर्याक्रमेण वक्ष्यमाणवर्षगत्यनुक्रमशः ब्रूयात् गणक इत्यष्याहारः ॥ १ ॥ अथ अब्दादिचय वक्तुं प्रतिजानीते अब्देति । समते ! महात्मन् ! इति मैत्रे यसंबोधनदयं ते अब्दमासदिनचर्य विधानं अब्दानि मासाश्र दिनानि च तेषां च चर्यस्य गतेः विधानं मया वक्ष्यते खलु तदर्थमादी वध्यमाणविधि ना परमायुः सम्यगेव सूक्ष्मतया विदधीत संपादयेत् इति ॥ २ ॥ अथ भाव- फलज्ञाने चित्योयं विषयः कालमाह भावानामितित्रिभिः | भावानां कमर- भाषा | ध्रुवांकमें भाग लेना पूर्वसंपादित फलसे गुणन करना. जो अंक पप्पकी संख्या जानना ॥ ३२ ॥ ३३॥ इति श्रीबृहत्पाराशरहीरांतरभागे ज्योतिर्वि घरेण विरचितसुबोधिनी भाषाटीकायां लोकयात्रावर्णनंनाम पंचमोध्यायः ॥९॥ अब छठे अध्याय में वर्षचके कमसे भाग्यका उत्कर्ष, भाग्यकी हानि, का सुख दुःख, शत्रुचिता, लाभ, खर्च, विवाह, पुत्रादिकांका फल कहते हैं। हे मैत्रेय । तुमारेकू वर्षचर्या, मासयर्या, दिनचर्या का विधान निश्श्रय करकेहूं और परमायुभी उत्सम रीतिसे मिकालना ॥२॥ अषाक्त फलका, उसका कालममाण कहते हैं, स्पष्ट द्वादश भाव करके उसकूं अपनी अपनी दु