पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरो सरभागे- फुलं ततः ॥ ३१ ॥ सूर्यभक्तावशिष्टंतु भावानां साघनं विदुः ॥ राशीन् हिल्ला ततो लिप्ताः खखनेत्रविभाजिताः ॥३२॥ साधनघ्ना विभक्ताश्च वर्गणाभिः फलाहताः ॥ उच्चादि वृद्धिहानिं च कुर्यात्तत्संख्यका भवेत् ॥ ३३ ॥ इति श्रीनृहत्पाराशरहोरायामुत्तरभागे लोकयात्रावर्णनं नाम पंचमोध्यायः ॥ ५ ॥ टीका 1 लिप्साभि: १८०० आभिर्विभज्य लब्धं जातं फलं ०११० एतद्भावफलसझकं ज्ञेयम् अन्यत्र स्थापिताः पूर्वोक्ताः कलाः३००।३९ आसां द्वादशभक्तावशि- एं फलं ०1३ एतज्जातं भावसाधनसंज्ञकं ज्ञेयम् ॥ ३० ॥ ३१ ॥ अथाति- सुलमतया प्रकारांतरेण पूर्वोक्तसंख्यासाधनं स्थूलमानेनाइ राशीनित्याद्य- ध्यायांतम् । राशीन्दित्वा स्पष्टं ततः अवशिष्टस्य लिप्ताः कलाः कार्याः ततः रखखनेत्रेः २०० विभाजिताः भक्ताः ततः साधनन्नाः साधनेन पूर्व- संपादितभावसाधनेन प्राः गुणिताः ततः वर्गणामिः विभक्ताः भाजिताः से एव फलाइताः पूर्वसंपादितफलेन गुणिताः पश्चादुवादिवृद्धि उच्चत्रिको- पादितारतम्येन वर्धनं हानि नीचादि तारतम्येन न्दासं च कुर्यात्। एवं कृते समुच्चयेन पुंस्त्रीसंख्यका भवेदिति । अतिस्थूलमानमितिवोध्यम् ||३२||३३ अध्यायेऽस्मिन्पंचमे तु कृता टीका यथामति ॥ ज्योतिर्विद्भिः सोधनीया कृपया दीनवत्सलैः ॥ १ ॥ श्रीगणेशप्रेरणयात्वार्षेऽध्याये तु पंचमे ॥ कृतया व्याख्यया देवः स एव प्रीयतां मम ॥ २॥ इति श्रीमहशाखे श्रीमद ध्यःन्वयवेदशा जटाशंकरसूनुज्योतिर्विच्छ्रीधरेण वि०स०टी० लोकयात्राव- पोनं नाम पंचमोऽध्यायः ॥ ५ ॥ भाषा । लेमा जो फल आने वो भावसाधन फल जानना ॥३०॥ ३१ ॥ अब पूर्वोक्त कक्षा उमकू सुलम रीति से बताते हैं. राशिकू छोडके अंशादिककी लिप्सिका करके दोसो- से भाग लेना. आलब्ध है उसकू पूर्वसंपावित भावसाधनसे गुणन करना अपने