पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकयात्रावर्णनाध्यायः ५ विंशतिभिर्हत्वा सप्तभिश्च विभाजयेत् ॥ २९ ॥ भरणीय- कुटुंबानां पुस्त्रियस्तत्समा विदुः ॥ राशीन् हिन्वा तु लग्ना दि भावभागादिकान् पृथक् ॥ ३० ॥ गुणयंद्रश्मिभिः स्वै- श्व भावभागादयोविदुः ॥ कलीकृत्य भलिताभिर्विभज्यातं टीका । अनेन हता जाताः ०|२३|० अनयोरिष्टकष्टफलतयोः प्राप्तफलयो रंतरं ०/५१६९३ एतत्सप्तविंशतिमिर्गुणितं जातं कलादि फलम् | १३८२/५१ एतदधिकत्वात् पट्युद्धृतं २३१३१० सप्तभिर्भक्तं जातं ३१९ एते भरणीय कुटुंबस्त्रीसंख्या इति ॥ २७ ॥ २८ ॥ २९ ॥ एवं भावगतपुंसंख्या- नयनरीतिमुक्त्वा अग्रिमाध्याये तेषां कालपरिज्ञानं विवश्रादौ साधन- प्रकारांतरेण संख्यानयनं चाह राशीनहित्वेत्यादिश्लोकदयेन | लग्नादिमा बभागान् राशीन हिला राज्यकं विहाय भावभागादय एवं फलझापका इति शेषः इति विदुः ते भागादयः भावानां स्वैः स्वैः निजैनिजे रश्मि- भिः तत्तद्भावपतिरश्मिमिरित्यर्थः गुणयेत् । ततः कलीकृत्य षष्टिगु णनेन कलास्थाने संयोज्य पृथक् द्विधा स्थापयित्वा एकत्र मलिताभिः १८०० विभज्य यत् आप्तं तत्फलं भावफलसंज्ञकं फलं वोध्यम् । ततः अन्यत्र स्थापितं फलं सूर्यभक्तावशिष्टं द्वादशभागेन उर्वरितं तद्भावानां लादीनां साधनं साधनसंज्ञक विरिति अग्रिमाध्यायविषयार्थ साधितं ज्ञेयम् । अ थात्रोदाहरणम् । तृतीयभावः २१२/५३१५९ राश्यंकं विहाय जातः २१५३८ ५९ अस्य स्वामिनों बुधस्य रश्मयः १।४३।४९ एमिगंमृधिकागुणितो जा- तः ५२०१३९ अस्य कलाः ३००/३० एताः पृथक् स्थापिताः एकत्र अ भाषा । से गुणित करनेसे जो कलादिक फल आवे उसकूं 9 से भाग लेना. जो फल आवे यो स्त्रियोंकी संख्या जाननी ॥ २७ ॥ २८ ॥ २९ ॥ राशीकू छोडके लमादिक जुदे जुड़े भावके अंशादिकोंकूं अपने अपने स्वाभीकी रश्मियोसे गुणन करना उस- कूं भावभागादिक कहते हैं. कला करके दो ठिकाने रखना. राशीकी लिसिकाले ..आग लेना ओ फल आये उसकूं भावफल कहना, और दूसरे समूहका बारसे भाग