पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- बृहत्पाराशरहोरोत्तरभागे- नां वर्गणाहताः ॥ २७ ॥ भावरश्मिभिराहुन्यात्सप्तभिश्व विभाजयेत् ॥ मूलरश्मिसमूहेन शिष्ट हन्यात्तथैव तान् ॥ २८ ॥ इष्टानिष्टफलाभ्यां च हत्वांतरमथ प्रयोः ॥ सप्त- टीका | ख्याकाः भरणीयकुटुंवानां पुमसः बोध्याः अथ तथैव तेन प्रकारेण सिष्टं अवशिष्टांकाः तन्मूलरश्मिसमूहेन मूलाः प्रथमोत्यादिताः ये सर्वग्रहाणां र श्मयः तेषां वः समूहः संहतिर्मलनमित्यर्थः तेन इन्यात गुणयेत् ततः तान् मूलरश्मियुणितान इष्टानिष्टफलाम्यां इष्टं च अनिष्टं च ते एव फले ताभ्यां हत्या गुणयित्वा एकत्र कट्टेन इत्वेत्यर्थः । अथानंतरं द्वयोः उभयोः अंतरं विवरं कृत्वा सप्तविंशतिभिः गुणयित्वा सप्तभिर्विभाजयेत । एवं रीत्या ये शश- तांकाः तत्समाः तत्तुल्याः भरणीय कुटुंबानां पोषणीय कुटुंबानां संबंधे षष्ठी स्त्री: अचलाः विदुः पूर्वीचार्या इत्यध्याहारः इति एवमेव सर्वभावकलानयनरीति- वन्या । अथास्योदाहरणम् | द्वितीय भावः ११४३२८१५० अस्य राश्यक विहाय ४।२८१५० अस्य लिप्ता: २६९ राशिलिमाः १८०० आभियंक्ताः जातं कलारूपं फलम् ०1९ द्वितीय भाववर्गणांका: १० एमिर्हत्वा जातं । ९० एतत् विकलाम्पमधिकृत्वा षष्टयुद्धृतं १९१३० द्वितीयभावे ग्रहाभावाद्य- हवर्गणागुणन संस्काराभावः द्वितीयमावेशरश्मिः ६१५३/३८ अनेन गोभू- त्रिकया गुणिता जाताः कलाः १०१२० एताः सप्तभाजिताः सत्यः लब्धं 1 १॥२८ जातेयं भरणीयकुटुंबपुरुषसंख्या । अथ शेषांकाः ४ एते मूलरश्मिस- मूहेन २४|२३|३२ एवं भूतन इताः जाताः ९७ १४ कलाधिक्यात्वष्टयु वृताः ११३७१४ भावस्वामिनः इष्टफलं ०२४५२४८ अनेन गुणिताः | ७४|१३ कास्थानाधिक्यात् षष्टयुद्धताः १|१४|१३ जातमेतदिष्टगुणितं फलम तथा ते एव रश्मिसमुद्दांकाः ११३७ १४भावस्वामिनः कष्टं० | १४|११ भाषा । तसे भागलेना, लग्ध जो अंक होने वो भरणीय कुटुंबकी संख्या जानना. शे समूह गुणन करके भावम्वामीके इष्टफलसे गुणन करके उसी प्रकारसे सवस्याभिकष्टबलकोंसे मूलरश्मिसहकु गुणन करके दोनोंका अंतर करके २७